Saturday, March 9, 2013

Sanskrit blog: Thus spake Timmu, the dull-headed.

मूढतिम्मुरुवाच
प्रेक्ष्य किञ्चित्तमसि शुनकस्तु शङ्कया
कुत्रापि कोऽपि सुहृदस्तीति चिन्तयन् ।
उन्मुखो भषति खलु तद्वदेवेति किम्
भक्तिर्मनुष्यस्य मूढतिम्मो ॥ ४८४ ॥   

A rough rendering of the following verse from “mankutimmana kagga” of DVG

ಕತ್ತಲೆಯೊಳೇನನೋ ಕಂಡು ಬೆದರಿದ ನಾಯಿ
ಎತ್ತಲೋ ಸಖನೊರ್ವನಿಹನೆಂದು ನಂಬಿ |
ಕತ್ತೆತ್ತಿ ಮೋಳಿಡುತ ಬೊಗಳಿ ಹಾರಾಡುವುದು
ಭಕ್ತಿಯಂತೆಯೆ ನಮದು ಮಂಕುತಿಮ್ಮ || ೪೮೪ ||
- - - -

Saturday, March 2, 2013

Sanskrit blog: Humour-67

हास्यसीकरः-६७
चिरकालानन्तरं द्वे वृद्धे सख्यौ अमिलताम् । परस्परकुशलानन्तरं एका अन्यामपृच्छत् ।
एका: कच्चित् कुशली तव भर्ता?
अन्या: मम दौर्भाग्यात् सः दैवाधीनः अभवत् ।
एका: सुभृशं खिन्नास्मि । किमभवत् ?
अन्या: एकस्मिन् दिवसे तं शाकाय वृन्ताकमानेतुं विपणिं प्रेषितवती । मध्येमार्गं सः हृदयाघातात् मृतः।
एका: पश्चात् त्वं किमकरोः ?
अन्या: किं करवाणि? शाकाय गृहस्य शाकवाटिकायामारोपितं कूष्माण्डमेव अपचम् ।
- - - -

Saturday, February 23, 2013

Sanskrit blog: The bird and the bee.

विहगः मधुकरश्च
श्रमार्जितं त्वन्मधु मिष्टमन्ये
सुखेन मर्त्याः खलु चोरयन्ति ।
कथं न खिन्नोऽसि वदेति पक्षिणा
पृष्टः कदाचिन्मधुमक्षिका क्वचित् ।।
मुष्णन्तु मूढाः मम किं मनुष्या
करोमि भूयो मधु लीलयाहम् ।
यावन्न मुष्टं मम कर्मदाक्ष्यं
मुष्टं न किञ्चित् विहगेत्युवाच ।।

A rough rendering in Sanskrit of the following:
The Bird Asked the bee:
"You Work So Hard To Make The Honey And Humans Just Take It Away,
Doesn
t it Make You Feel Bad?"
"No," Said The Bee, "Because They Will Never
Take From Me The Art Of Making It."
- - - - 

Saturday, February 16, 2013

Sanskrit blog: Humour-66

हास्यसीकरः-६६
द्वौ सिह्मौ मृगालये आस्ताम् । एकः मृगालये जातः अपरः वने जातः । एकदा तौ मृगालयात् पलायितौ । मृगालयपालास्तु वनं गतं वन्यसिह्मं कतिपयदिवसेष्वेव पुनरपि निर्बध्य मृगालयमानयन् । मृगालये जातं नागरसिह्मं नगरं गतमन्विष्य त्रिमासादूर्ध्वं मृगालयमानीतवन्तः । द्वौ सिह्मौ प्ररस्परमभाषेताम् ।
वन्यसिह्मः : भोः वयस्य! त्वमेतावत्कालं कुत्र गतः । वने परिभ्रमन्तं मां लीलया न्यगृह्णन् ।
नागरसिह्मः : किं वदामि? अहं नगरे कस्मिंश्चित्सर्वकारकार्यालये दिवसानि लेख्यपत्रवृन्देष्वन्तरितः लीलया अयापयम् ।
वन्यसिह्मः : उदरपोषणं तु कथमभवत्?
नागरसिह्मः : प्रत्यहं कार्यालयोद्योगिनमेकमखादम् । उद्योगिनः सह्स्रशः सन्ति खलु । एकः न्यूनः अभवत् यदि तत्र कोऽपि न जानाति ।
वन्यसिह्मः : कथमिदानीं बद्धः अभूः ?
नागरसिह्मः : मया प्रमादः आचरितः खलु । ह्यः काफ़ीपरिवेष्टारं बालमखादम् । सपद्येव तस्य अनुपस्थितिः सर्वैः लक्षिता । सर्वे तस्य मार्गणे प्रवृत्ताः अभवन् । तदा लेखपत्रवृन्देष्वन्तर्हितं मां दृष्ट्वा भयात् पलायितवन्तः । मृगालयपालाः आगत्य मां पञ्जरे बबन्धुः ।
- - - - 

Saturday, February 9, 2013

Sanskrit blog: Abraham Lincoln-an anecdote

अब्रहां लिंकनः: एका आख्यायिका
अब्रहां लिंकनः अमेरिकादेशस्य अध्यक्षपदवीं स्वीकृत्य प्रथमभाषणं कुरुते स्म । भाषमाणे लिंकने कश्चन गर्वितः धनिकः सभ्यः उत्थाय उच्चैरघोषयत्, भोः! कच्चिदवगतं त्वया यत् तव पिता ममाभिजनस्य चर्मकारः आसीत्? इति । सर्वे सभ्याः तदवधीरणां निशम्य उच्चैः हसितुमारभन्त । परं तु लिंकनः धृतिमान् तं सभ्यमवलोकयन् गंभीरस्वरेण तमवदत्, मान्य! मम पिता भवदभिजनस्य उपानहः भवद्गृहे एव करोति स्म इत्यहं जानामि। अत्र सभायां अन्येऽपि भवेयुः येषां गृहेषु मम पिता उपानहः करोति स्म च । सहर्षं वदामि यत् मम पितृकृता उपानहः सदा अनर्घा अदोषाश्च आसन् । मम पिता उपानहां विधाता आसीत् । तत्कृत प्रत्युपानहोः तस्यात्मा एव प्रतिष्ठितः । उपानत्कर्मणि अहमपि निष्णातः । यदि भवान् वाञ्छति भवतः नूत्ने उपानहौ करोमि इति । दिग्भ्रान्ताः सर्वे सभ्याः उच्चैः करताडनमकुर्वन्,  सः भग्नगर्वः सभ्यः लिंकनस्य क्षमां च अयाचत ।
- - - - 

Saturday, February 2, 2013

Sanskrit blog: Humour-65

हास्यसीकरः-६५
विस्मयकरं किञ्चन ऐन्द्रजालिककर्म कृतवन्तं ऐन्द्रजालिकं इन्द्रजालवीक्षकः कश्चन सभायाम् संबोधयति, भोः, कथम् इदं विस्मयकरं कर्म करोषि? मां एतत्कर्म शिक्षयसि किम्? इति । ऐन्द्रजालिकः प्रतिवदति, अवश्यं शिक्षयामि, परं तु पश्चात् मया त्वं वध्यः भविष्यसि । अङ्गीकरोषि किम्? इति । सभ्यः स्तोकं विचिन्त्य प्रतिवदति, बाढम्, मम भार्यां शिक्षय इति ।
- - - -

Saturday, January 26, 2013

Sanskrit blog: Thus spake Timmu, the dull-headed.

मूढतिम्मुरुवाच
इष्टका जानाति किं सौधकल्पनाम्
सा विगलिता तर्हि भित्तिछिद्रं स्यात् ।
इष्टकामात्रमसि सृष्टिसौधेऽस्मिन्
वक्रासि चेत् पतसि मूढतिम्मो ।। ५३२ ॥ 
(Translation of verse 532 of "Mankutimmana kagga" of Sri.DVG in Kannada)

ಕಟ್ಟಡದ ಪರಿಯನಿಟ್ಟಿಗೆಯೆಂತು ಕಂಡೀತು
ಗಟ್ಟಿ ನಿಲದದು ಬೀಳೆ ಗೋಡೆ ಬಿರಿಯುವುದು |
ಸೃಷ್ಟಿಕೋಟೆಯಲಿ ನೀನೊಂದಿಟಿಗೆ; ಸೊಟ್ಟಾಗೆ
ಪೆಟ್ಟು ತಿನ್ನುವೆ ಜೋಕೆ- ಮಂಕುತಿಮ್ಮ || ೫೩೨ ||
- - - - 

Saturday, January 19, 2013

Sanskrit blog: Hunour-64

हास्यसीकरः-६४
वृद्धदम्पती अन्यदम्पत्योः गृहे भोजनं स्वीकृतवन्तौ । भोजनानन्तरं पत्नी महानसं गते, पती तु भोजनगृहे एव संलपन्तौ आस्ताम् ।
वृद्धः इतरमवदत्, ह्यः आवां कांश्चन भोजनशालां गतौ यत्र भोजनं रसवत्तरमासीत् ।
इतरः अपृच्छत्, तद्भोजनालयस्य नाम किम्?
वृद्धः चिरमचिन्तयत्, परंतु तन्नाम स्मृतिपथं नागच्छत् । तदा वृद्धः इतरमपृच्छत्, भोः, तत्पुष्पस्य नाम किं यत् श्वेतवर्णं मनोहरगन्धि निदाघकाले भूरि प्रभवति च?
इतरः अपृच्छत्, मल्लिका इति नाम किम्? इति ।
वृद्धः प्रत्यवदत्, आम्, तदेव, उपकृतोऽस्मि इति ।
वृद्धः तदा महानसदिशि पश्यन् उच्चैरवदत्, मल्लिके, मल्लिके, तद्भोजनशालायाः नाम किम्, यत्र आवां ह्यः भोजनमकुर्व? इति ।
- - - - 

Sunday, January 13, 2013

Sanskrit blog: A wise saying

सुभाषितम्
प्रखररविमयूखैः फुल्लतां याति पुष्पम्
परिणमति विशुद्धं स्वर्णमग्नौ प्रतप्तम् ।
प्रभवति नवनीतं मन्थनात् तक्रपात्रे
प्रबलबुधविवादात् जायते विश्वतत्त्वम् ॥
- - - - 

Saturday, January 5, 2013

Sanskrit blog: Humour-63

हास्यसीकरः-६३
कृपण एकः सततम् अर्जितधने स्तोकं धनं व्यययित्वा, किञ्चिद्धनं भार्यायै प्रदाय शेषं धनं एकस्यां पेटिकायां निक्षिपति स्म । अवसानकाले सन्निहिते भार्यामवदत्, प्रिये, मम धनप्रियता तव ज्ञाता एव । मयि उपरते मम सधनां धनपेटिकां मया सह निवेश्य भूगतां कुरु । भार्या अवदत्, प्रिय, निस्संशयं तथैव करोमि, अलं चिन्तया इति ।
कृपणः असूनत्यजत् । विधेया अपि तु स्वार्थपरा भार्या तस्य धनपेटिकात् धनमादाय बैंके (bank) स्वसंख्याने (account) न्यस्य तद्धनसमानमौल्यं चैकं (cheque) भर्तृनाम्नि  विलिख्य तत् धनपेटिकायां न्यक्षिपत् भर्तुः शवेन साकं भूगतमकरोच्च ।
- - - -