Saturday, February 2, 2013

Sanskrit blog: Humour-65

हास्यसीकरः-६५
विस्मयकरं किञ्चन ऐन्द्रजालिककर्म कृतवन्तं ऐन्द्रजालिकं इन्द्रजालवीक्षकः कश्चन सभायाम् संबोधयति, भोः, कथम् इदं विस्मयकरं कर्म करोषि? मां एतत्कर्म शिक्षयसि किम्? इति । ऐन्द्रजालिकः प्रतिवदति, अवश्यं शिक्षयामि, परं तु पश्चात् मया त्वं वध्यः भविष्यसि । अङ्गीकरोषि किम्? इति । सभ्यः स्तोकं विचिन्त्य प्रतिवदति, बाढम्, मम भार्यां शिक्षय इति ।
- - - -

No comments:

Post a Comment