Wednesday, July 24, 2019

Cricket


क्रिकेटोपाख्यानम्
सूतं  पुराणिकं  विज्ञं    पप्रच्छुस्तापसा  वने 
अस्माभिर्भारते  देशे   कथाश्रवणवञ्चिताः ।
क्रिकेट[1]खेलां रुचिरां  खेलिष्यन्तीति वै  श्रुतम्  
केयं  खेला  कथं  मर्त्याः  खेलिष्यन्ति  युगे  कलौ ॥ १-२ ॥
कृपयाऽचक्ष्व  सर्वज्ञ  परं  कौतूहलं  हि  नः 
उवाच  सूतः  प्रहसन्  मुनयः  शृणुतोत्सुकाः ॥ ३ ॥
संग्रहेणैव  वक्ष्यामि    शक्यं  विस्तृतेरितम् 
गणौ खेलत अन्योन्यं जिगीषू सौहृदान्वितौ ॥ ४ ॥
गणे तत्रान्यतरस्मिन्सन्त्यैकादशखेलकाः ।
खेलनोपस्करा दण्डो विकेटः[2] कन्दुकस्त्रयः॥ ५ ॥
लम्बदण्डत्रयं  स्निग्धं  स्टम्प[3]नाम्नेरितं  बुधैः ।
बेलौ[4]  सूक्ष्मौ दारुकृतौ  स्टम्पस्योपरि  तिष्ठतः ।  
बेलस्टम्पसमाहारो  विकेट इति  कीर्तितः ॥ ६ ॥
गणे केचित् ताडकाश्च क्षेपकाश्चापरे सदा ।
विकेटरक्षकश्चैव सर्वे दक्षाश्च धावने ॥ ७ ॥
गणस्यान्यतरस्यैकः खेलको गणनायकः ।
काप्टनाह्वो[5] वर्तते यो दक्षः क्रीडाविचक्षणः ॥ ८ ॥
क्रिकेटक्षेत्रविस्तारः  यार्डानां[6]  पञ्चषष्ठितः । 
भवेन्नवतिपर्यन्तं  मध्ये रोपितशाद्वलः ।
चतुरस्रो खेलनार्थं स्थितः पिच[7] इतीरितः ॥ ९-१० ॥
पिचे विकेटौ हरिते स्थाप्येतेऽन्योन्यसंमुखौ ।
यार्डानां द्वाविंशतिः स्यादनयोरन्तरं सदा ॥ ११ ॥
यदा प्रारभते क्रीडा गणस्यैकस्य ताडकौ ।
विकेटौ समया स्यातां खेलका अपरस्य तु ।
तिष्ठन्ति खेलनक्षेत्रे एकैकं नियतस्थले ॥ १२ ॥
विकेटरक्षकस्तिष्ठेत् ताडकस्यैव पृष्ठतः ।
पश्चाद्विकेटस्य यथा गृह्यते चलकन्दुकः ॥ १३ ॥
विकेटं  पालयन्  दण्डधरे  तिष्ठति  ताडके   
क्षेपकोऽन्यगणस्यान्यविकेटात्  कन्दुकं  क्षिपन् 
उत्पतत्कन्दुकाघातात् विकेटं  पातयेत्  द्रुतम् ।
पतेद्यदि  विकेटस्तु    निष्क्रमेत स  ताडकः  ॥ १४-१५ ॥
ताडकस्तु  स्वदण्डेन  ताडयत्यञ्जसा  तथा 
कन्दुकं    यथा  दूरं  प्लवन्  भूमौ  चलन्  व्रजेत्  ॥ १६ ॥
विकेटं    सुसंरक्ष्य   कन्दुकं ताडयेद्यदि 
खेलकोऽरिगणात्कश्चित्  धावन् गृह्णाति  कन्दुकम् ।
विकेटलक्ष्यमुद्दिश्य  द्राक्  तं  क्षिपति धावकः  ॥ १७॥  
अत्रान्तरे  ताडकौ  तौ   विकेटमपरं  प्रति 
गतागतं धावतो द्राक् यावन्नायाति कन्दुकः ।
गतागतानां गणनाद्धावनाङ्को विगण्यते॥ १८ ॥    
डयमानः  कन्दुकश्चेत्    धावकेन  विगृह्यते ।  
धरण्यां  पतनात्पूर्वं  निष्क्रमेत स  ताडकः  ॥ १९ ॥
धावत्यतीत्य  सीमानं  तरसा  यदि  कन्दुकः 
चत्वारो  धावनाङ्कास्तु  गण्यन्ते  ताडकार्जिताः ॥ २० ॥ 
प्लवेदतीत्य  सीमानं  कन्दुको  यदि  ताडितः 
षडङ्कानर्जयत्याशु  ताडकः  संस्तुतो  जनैः  ॥ २१ ॥ 
भवेन्निष्क्रमणं साध्यं दशधा ताडकस्य हि ।
तेषां  विवरणं  नात्र  क्रियते  कार्यगौरवात् ॥ २२ ॥
षड्कृत्व एवं क्षिपति क्षेपकः कन्दुकं दृढम् ।
षट्कृत्वः क्षेपणं ह्येवं निर्वर्तनमितीरितम् ।
पर्यायेण विकेटाभ्यां भवेन्निर्वर्तनं सदा ॥ २३ ॥
गणस्य  प्रविशत्यन्यः निष्क्राम्येद्यदि ताडकः 
एवमेकैकशः  स्वाङकान्लभन्ते  गणखेलकाः ।
आहत्याङ्कान् खेलकानां  गणाङ्क उपलभ्यते ॥ २४ ॥
योऽद्यावधि गणो क्षेत्रपालने क्षेपणे रतः ।
  इदानीं  ताडनेऽथ धावने    सक्रियो  भवेत् ॥ २५ ॥
लभन्त उक्तरीत्यैव स्वाङ्कान्श्च गणखेलकाः ।
गणौ खेलत अन्योऽन्यं विपरीतक्रियारतौ ॥ २६ ॥
क्रीडायां खेलनावर्तः इनिङ्ग इति कथ्यते ।
यद्गणस्य  भवत्यङ्कः  ज्यायान्  जयति  तद्गणः ॥ २७ ॥ 
प्रायेण त्रिविधा प्रोक्ताः क्रिकेटक्रीडने बुधैः ।
यदा द्वयमिनिङ्गाणां गणाभ्यां खेल्यते तदा ॥  
क्रीडानिकष इत्युक्तां टेस्ट-माचि[8]त्युदाहृताम् ।
चतुर्वा पञ्चदिवसान् खेलन्ति युवखेलकाः ॥ २८-२९॥
इनिङ्गे निर्वर्तनानामस्ति पञ्चाशदेव चेत् ।
एकस्मिन्नेव दिवसे पूर्णतां याति खेलनम् ॥ ३० ॥
निर्वर्तनानां संख्या चेदिनिङ्गे विंशतिस्तदा ।
त्रिष्वेव घटिकानां हि क्रीडा याति समापनम् ॥ ३१ ॥
क्रीडाप्रयोगो निर्दिष्टः स्थूलरूपेण साम्प्रतम् ।
भवतां लघुबोधार्थमौत्सुक्यशमनाय च ॥ ३२ ॥
कन्दुकक्षेपणं कर्मासरलं चातिसङ्कुलम् ।
तत्र प्रवीणतां प्राप्तुं दुश्शक्यं चतुरैरपि ॥ ३३ ॥
शीघ्रप्रतिक्रियाशीला दृढकाया मनोजवाः ।
एकाग्रमनसो लक्ष्ये स्निग्धा खेलकसंश्रये ।
धनं यशश्च विपुलं लभन्ते खेलका: कलौ ॥ ३४ ॥
जनिष्यन्ति भवन्तो चेत् भारतेऽस्मिन् कलौ युगे ।
दिष्ट्या क्रिकेटं शृण्वन्तः पश्यन्तः दूरदर्शके ।
कदाचित् क्रीडयन्तश्च चिरं सुखमवाप्स्यथ ॥ ३५ ॥  
घूर्णत्कन्दुकमत्र पश्यत करात्क्षिप्तं बिषेन्बेडिनः ।
अत्राहो गगने प्लवन्तमपरं टेण्डुल्करेणोच्छ्रितम् ।
गृह्णात्यत्र कृताञ्जलिर्वरकपिल्देवो भ्रमत्कन्दुकम् ।
राहुल्-द्राविडमत्र पश्यत जनैः संस्तूयमानं मुदा ॥ ३६ ॥
निमीलिताक्षं गायन्तमसम्बद्धं पुराणिकम् ।
पश्यन्तः प्राहसन् सर्वे मुनिवर्या मुहुर्मुहुः ॥ ३७ ॥
नेत्रे निमील्य सहसा क्रोधपर्याकुलेक्षणः ।
शशाप सूतः शृण्वत्सु मुनिष्वेवं तपोवने ॥ ३८ ॥
क्रीडां कथयतो चित्तं तस्यां मग्नभून्मम ।
अद्राक्षं तानि दृश्यानि भविष्यन्ति सकौतुकम् ॥ ३९ ॥  
प्रत्याख्यातोऽस्मि मुनयो भवद्भिर्मुनिपुङ्गवैः ।
इदं क्रिकेटोपाख्यानं कलौ नष्टं भविष्यति ।
न स्मरन्ति जना हन्त मयैतत् समुदीरितम् ॥ ४० ॥
तत्र कश्चिन्मुनिश्रेष्ठः पश्चात्तापेन यन्त्रितः ।
सूतं पुराणिकं नम्र उवाच वदतां वरम् ॥ ४१ ॥
क्षमस्वास्मान् मुनिश्रेष्ठ न कश्चिन्नापहास्यते ।
इदं श्रेष्ठमुपाख्यानं यदि नष्टं भवेदहो ॥
न शृण्वन्त इदं मर्त्या भविष्यन्ति निरुत्सुकाः । 
अतोऽहं प्रार्थये प्राज्ञं भवेत् शापविमोचनम् ॥ ४२-४३ ॥
 तथास्त्विदमुपाख्यानं द्वितीयजनिमेष्यति ।
यः कश्चित्पण्डितंमन्यः कलौ हैमवती तटे ।
जनिं प्राप्य क्रिकेटस्य न स्पृशन् दण्डकन्दुकौ ।
अप्यैकवारं रचयेदुपाख्यानमतन्द्रितः ॥ ४४-४५ ॥
यद्वर्तमानमधुना शापं चास्य विमोचनम् ।
लेखिष्यति यथावत्सः मदाशीर्भिःप्रचोदितः ॥ ४६ ॥
क्रिकेटोपाख्यानमिदं व्याहृतं प्रथमं मया । 
ये शृण्वन्ति पठन्त्यन्यैः पाठयन्ति लिखन्ति च ।
तेषां  निःसंशयं वासः स्यात्क्रिकेटत्रिविष्टपे ॥ ४७ ॥
एवं पुराणिको सूतो व्याहृत्य मुनिमण्डले ।
आपृच्छ्य तापसान् सर्वान् जगाम स्वाश्रमं वशी ॥ ४८ ॥
|| इति क्रिकेटोपाख्यानं समाप्तम् ||




   
    

     


[1] cricket
[2] wicket
[3] stump
[4] bails
[5] captain
[6] yard
[7] pitch
[8] Test match

Thursday, July 4, 2019

आषाढस्य प्रथमदिवसे

आषाढस्य प्रथमदिवसे मेघमाश्लिष्टभानुं
पश्यन्वातैर्विपदमतुलां प्राप्य नश्यत्तितिक्षा ।
आकाशस्त्री स्वमुखमभितः कम्बलैर्धूम्रवर्णै
राच्छाद्यैतीत्यनुभवमगां मानसे बेङ्गलूरौ
---