Saturday, March 28, 2020

कोविदार्तिः


कोविदार्तिः


यावदेति न भुवोऽयमासुरोऽपूर्वभीकरगदोऽथ कोविदः ।
तावदुल्बणमनोजबाधितां प्रार्थये नतशिराः न मां स्पृश ॥१ ॥
इत्थमश्रुपतनैस्तिरोहिते भाषिते मदनपीडिते प्रिये ।
किं किमापतितमित्यथाऽनयोः काव्यकोविदगिरामगोचरम् ॥२ ॥
----
"As long as this demonic frightening  Kovid disease does not go away from this world, dear, I pray with my head bowed, do not touch me who is tormented by the Cupid." When she told her love lorn sweetheart thus with her tears hiding him, what happened to them is beyond the words of the poet. 

Tuesday, March 24, 2020

विज्ञानसूक्तिः-४


विज्ञानसूक्तिः-४


जीवन्मुक्तो बाष्पनिभः सर्वं व्याप्नोति लीलया ।
क्वथ्यमानाम्बुसङ्काशो  मुक्तिमार्गानुगो मुनिः ॥ ५ ॥
A realized soul like steam easily pervades everything. A sage who is on the road to realization is like boiling water (which is in the process of becoming steam).
----

Thursday, March 19, 2020

विज्ञानसूक्तिः-३


विज्ञानसूक्तिः-३


मृत्कुम्भे निहितं वारि यथा ग्रीष्मेऽपि शीतलम् ।
भवतापेऽपि शान्तं स्यात् तथैव वशिनो मनः ॥ ४ ॥

Just as water kept in an earthen pot remains cool even in summer, the mind of a man of self-control remains calm even in times of worldly distress.
----

Wednesday, March 18, 2020

विज्ञानसूक्तिः-२



विज्ञानसूक्तिः-२
अवक्रयष्टिरुदकेऽलम्बं तिष्ठति चेत्तदा
वक्रीभूत इवाभाति पश्यताम् पयसस्तले  
न यष्टिर्वक्रतां याति साधुनी पश्यतोऽक्षिणी
विज्ञानदृष्ट्या पश्येश्चेत् भ्रमाभासो निरस्यते ॥
----

Monday, March 16, 2020

ब्ला ब्ला ब्लेति


ब्ला ब्ला ब्लेति


ब्ला ब्लाब्लेति सुपुष्टबस्तरटनं कुर्वन् पुरीचत्वरे
भृत्यश्लाघनदर्पितो बहुमुखो दक्षः स्वनिर्वाचने ।
सर्वान् तोषयते जनान् सुमधुरासत्यैः स्ववित्तार्जने       
शूरो विन्दति राजनीतिचतुरः श्रेयः सदास्मिन्युगे ॥
-----