Saturday, March 2, 2013

Sanskrit blog: Humour-67

हास्यसीकरः-६७
चिरकालानन्तरं द्वे वृद्धे सख्यौ अमिलताम् । परस्परकुशलानन्तरं एका अन्यामपृच्छत् ।
एका: कच्चित् कुशली तव भर्ता?
अन्या: मम दौर्भाग्यात् सः दैवाधीनः अभवत् ।
एका: सुभृशं खिन्नास्मि । किमभवत् ?
अन्या: एकस्मिन् दिवसे तं शाकाय वृन्ताकमानेतुं विपणिं प्रेषितवती । मध्येमार्गं सः हृदयाघातात् मृतः।
एका: पश्चात् त्वं किमकरोः ?
अन्या: किं करवाणि? शाकाय गृहस्य शाकवाटिकायामारोपितं कूष्माण्डमेव अपचम् ।
- - - -

No comments:

Post a Comment