Saturday, February 23, 2013

Sanskrit blog: The bird and the bee.

विहगः मधुकरश्च
श्रमार्जितं त्वन्मधु मिष्टमन्ये
सुखेन मर्त्याः खलु चोरयन्ति ।
कथं न खिन्नोऽसि वदेति पक्षिणा
पृष्टः कदाचिन्मधुमक्षिका क्वचित् ।।
मुष्णन्तु मूढाः मम किं मनुष्या
करोमि भूयो मधु लीलयाहम् ।
यावन्न मुष्टं मम कर्मदाक्ष्यं
मुष्टं न किञ्चित् विहगेत्युवाच ।।

A rough rendering in Sanskrit of the following:
The Bird Asked the bee:
"You Work So Hard To Make The Honey And Humans Just Take It Away,
Doesn
t it Make You Feel Bad?"
"No," Said The Bee, "Because They Will Never
Take From Me The Art Of Making It."
- - - - 

1 comment:

  1. नमोनमः मूर्ति महोदय !

    अतीव सुन्दरमस्ति । कुतः एतौ श्लोकौ, इच्छास्ति ज्ञातुम् ।
    रामकृष्णः ।

    ReplyDelete