Saturday, February 9, 2013

Sanskrit blog: Abraham Lincoln-an anecdote

अब्रहां लिंकनः: एका आख्यायिका
अब्रहां लिंकनः अमेरिकादेशस्य अध्यक्षपदवीं स्वीकृत्य प्रथमभाषणं कुरुते स्म । भाषमाणे लिंकने कश्चन गर्वितः धनिकः सभ्यः उत्थाय उच्चैरघोषयत्, भोः! कच्चिदवगतं त्वया यत् तव पिता ममाभिजनस्य चर्मकारः आसीत्? इति । सर्वे सभ्याः तदवधीरणां निशम्य उच्चैः हसितुमारभन्त । परं तु लिंकनः धृतिमान् तं सभ्यमवलोकयन् गंभीरस्वरेण तमवदत्, मान्य! मम पिता भवदभिजनस्य उपानहः भवद्गृहे एव करोति स्म इत्यहं जानामि। अत्र सभायां अन्येऽपि भवेयुः येषां गृहेषु मम पिता उपानहः करोति स्म च । सहर्षं वदामि यत् मम पितृकृता उपानहः सदा अनर्घा अदोषाश्च आसन् । मम पिता उपानहां विधाता आसीत् । तत्कृत प्रत्युपानहोः तस्यात्मा एव प्रतिष्ठितः । उपानत्कर्मणि अहमपि निष्णातः । यदि भवान् वाञ्छति भवतः नूत्ने उपानहौ करोमि इति । दिग्भ्रान्ताः सर्वे सभ्याः उच्चैः करताडनमकुर्वन्,  सः भग्नगर्वः सभ्यः लिंकनस्य क्षमां च अयाचत ।
- - - - 

No comments:

Post a Comment