Wednesday, September 29, 2021

लज्जातिरोहिता प्रहेलिका

 लज्जातिरोहिता प्रहेलिका

भजतीनकरस्पर्शात् तन्द्रिता कृशतां यदा ।

भ्राजमाने नभस्यर्के छाया भवति ते कृशा ॥

सुषमां गगनं विन्दत्यागते गवि काननात् ।

विश्रान्तं सुलभं शेते भुवनं तमसावृतम् ॥

पुष्पावृतारण्यदेशाः दिने शीतजलं हितम् ।

तृप्तो जलावृतो लोकः हृद्या शारदयामिनी ॥

जने सूर्यकरौत्सुक्यं  शिवरात्रिमहस्तदा ।

लज्जातिरोहितामेकां - - - - - - - - ॥
- - - -

Saturday, September 11, 2021

मङ्गलाचरणम्

 मङ्गलाचरणम्

विश्वामित्रस्य यज्ञस्य गोप्त्रे रामाय मङ्गलम् ।

भङ्क्त्वा शैवधनुं सीतां परिणेत्रेऽथ मङ्गलम् ॥ १ ॥

पितृवाक्पालनार्थं द्राक् चतुर्दशसमा वनं ।

गताय सत्यशीलाय रामभद्राय मङ्गलम् ॥ २ ॥

मुनिमण्डलरक्षार्थं खरादीन् राक्षसान् वने ।

घ्नते सलीलं वीराय रामचन्द्राय मङ्गलम् ॥ ३ ॥

भार्यापहरणत्रस्ते चित्ते सीतां विचिन्वते ।

सुग्रीवक्षेमपालाय वेधसे मम मङ्गलम् ॥ ४ ॥

किष्किन्धां पुनरायाते सीतां दृष्ट्वा हनूमति ।

तस्मै आलिङ्गनं दात्रे रघुनाथाय मङ्गलम् ॥ ५ ॥

रावणादीनरीन् हत्वा भ्रातृभार्यापुरःसरम् ।

अयोध्यां पुनरागत्याभिषिक्तायास्तु मङ्गलम् ॥ ६ ॥

_----