Monday, December 31, 2012

New Year Good-wishes

नववर्षशुभाकाङ्क्षा
शुभवर्त्मनि वर्ततां मनः प्रियमेव प्रवदाम सर्वदा ।
करवाम हितं रमापतिर्नववर्षे वितनोतु शं भुवि॥
- - - - 

Saturday, December 22, 2012

A wise saying



सुभाषितम्
सम्मार्जनीं स्वरसनां खलु मन्यमानाः
केचित् स्वचित्तशुचितां पुरुषा यतन्ते ।
कुर्वन्त एव कलुषं परमानसं ते
दूष्य़ा भवन्ति परिमार्जनधूलिदिग्धाः ॥
Some people considering that their tongue is a broom indeed try to clean their minds.
While they soil the mind of an other person (in doing so), they become condemnable smeared by the dust caused by the cleaning.
- - - -  

Saturday, December 15, 2012

Sanskrit blog: Humour-62

हास्यसीकरः-६२
परस्थलवासी कश्चन उपाहारालयं गत्वा परिचारिकामाहूय तां वदति, भोः,शृणु, मह्यं कवोष्णां काफ़ीं, अर्धपक्वमपूपद्वयं च कृपया आनय” इति ।
परिचारिका मनाक् चकिताऽपि ग्राहकसमीप्सितमाज्ञां मन्यमाना तथैव कवोष्णां काफ़ीमर्धपक्वमपूपद्वयं च आनयति, भोजनफलकस्योपरि निवेशयति च ।
तदा सः ग्राहकः तां वदति, मम गृहनिर्गमनात् प्रभृति बहूनि  दिनान्यतीतानि  । गृहोत्कण्ठा मां बाधते । अत्र आसने उपविश्य मां यथामति मद्गृहिणीवत् गर्हस्व इति ।
- - - - 

Saturday, December 8, 2012

Sanskrit blog: A lady's smile

स्मितचन्द्रिका
तस्या मुखेन्दोः स्मितचन्द्रिका सा
विनाशयन्ती स्वमरीचिजालैः।
चिन्तातमः प्रेक्षकमानसाब्धौ
आनन्दवीचीर्जनयाञ्चकार ॥
That moonlight of smile from her moon face destroyed the darkness of worries and created waves of happiness in the ocean of minds of observers.
- - - - 

Saturday, December 1, 2012

Sanskrit blog: Humour-61

हास्यसीकरः-६१
भार्या: कुतस्त्वं सर्वदा तव हस्तस्यूते मम चित्रं निवेश्य उद्योगालयं गच्छसि?
भर्ता: प्रिये, यदा उद्योगस्थले कृच्छ्रणि सम्भवन्ति तदा त्वदीयचित्रावलोकनेन तानि सुगमानि भासन्ते ।
भार्या: अहो मम अद्भुतशक्तिः ।
भर्ता: (नीचस्वरेण) बाढम्, तव चित्रं पश्यन् चिन्तयामि, अस्याः कठिनतरा बाधा कास्ति? इति । 

- - - -