Friday, June 6, 2014

Sanskrit blog:Conversation between a couple-5

पतिपत्नीसंलापः-५

कच्चित्प्रिये स्मरसि मां तदनु न्यगादीः
ग्रामात्पुरं जिगमिषुं विभवार्जनाय ।
मा गा हृदीश न भवेयमहं विना त्वाम्
इत्यन्वगाश्च झटिति प्रणयार्दितं माम् ॥ २५ ॥

कच्चित्प्रिय स्मरसि दौहृदलक्षणस्थाम्
विद्यार्जने शिथिलिताध्यनप्रवृत्तिम् ।
संचोदयन् बहुमुखैः प्रविलोभनैर्माम्
भूयो प्रशिक्षणविधावकरोः प्रवृत्ताम् ॥ २६ ॥

कच्चित्प्रिये स्मरसि मां प्रति सूतिगेहे
सूतिव्यथाजनितरूक्षवचांसि तानि ।
संश्रुत्य ते प्रलपितानि नियम्य हासम्
शुश्रूषिका सकरुणं समसान्त्वयत्त्वाम् ॥ २७ ॥

कच्चित्प्रिय स्मरसि मोहकमर्भकं मे
पार्श्वे प्रसुप्तमवलोक्य मुहुर्मुहुस्त्वम् ।
हर्षापगारयनिमज्जनधौतचित्तां
मां प्रेमपूरितदृशा नितरामचूषः ॥॥ २८ ॥

कच्चित्प्रिये स्मरसि ता युगदीर्घरात्रीः
यासु त्वया सह सुतां ज्वरपीडिताङ्गीम् ।
अङ्के निवेश्य हिमशीतलपट्ट्बन्धैः
शीर्षस्य तापशमने बहुशोऽयते‍ऽहम् ॥ २९ ॥

कच्चित्प्रिय स्मरसि सोत्सवसंभ्रमान् तान्
पादौ परिक्षिपति च स्मयतेऽधुनेति ।
अद्यात्मनैव विचलत्युरसेति पुत्री

पद्भ्यां स्वयं चरति संप्रति जल्पतीति ॥ ३० ॥  
- - - - 

Saturday, May 31, 2014

Sanskrit blog: Humour-99

हास्यसीकरः-९९

कदाचित् देशस्य वित्तमन्त्री नगरोपवने वायुसेवनार्थं विचरति स्म । सहसा गुल्मान्तरात् कश्चन छद्मवेशधरः गुलिकास्त्रधारी अदृश्यत । सः मन्त्रिणः वदनं गुलिकास्त्रस्य लक्ष्यं कुर्वन् अवदत्, “भोः, सपदि तव यद्यद्धनं वहसि तत्सर्वं मह्यं देहि ।न चेत् त्वां हनिष्यामि” इति । अभीतः मन्त्री प्रत्यवदत्, “ अहं तावत् देशस्य वित्तमन्त्री । जानासि किम्?” इति । गुलिकास्त्रधारी अवदत्, “यदि तत् तथ्यं तर्हि ममैव धनं मह्यं प्रतिनिवृत्यताम् “ इति । 
- - - - 

Saturday, May 24, 2014

Sanskrit blog: Conversation between a couple-4

पतिपत्नीसंलापः-४

कच्चित्प्रिये स्मरसि ते प्रथमं प्रयत्नम्
पत्रं विलिख्य विरचय्य च पुष्पमेकम्
वक्रीकृताक्षरविभाव्यकराग्रकम्पम्
संप्रेषितं यदभवन्मदुपोपधानम् ॥ १९ ॥

कच्चित्प्रिय स्मरसि ते पदवीधरत्वम्
संश्रुत्य हर्षपुलकैः विनिगूह्य लज्जाम् ।
त्वद्दर्शनोत्सुकतया त्वरयाऽऽगतां माम्
द्वार्येव सुस्मितकरैरबलामबध्नाः ॥ २० ॥

कच्चित्प्रिये स्मरसि मज्जनके त्वदीयम्
गेहं मया सह गते पितरं मदर्थम् ।
त्वां याचितुं तव पिता तरसाह्वयत्त्वाम् ।
स्तम्भाकृतिव्यवहिता स्मितवागभूस्त्वम् ॥ २१ ॥

कच्चित्प्रिय स्मरसि बन्धुपुरोहिताद्यैः
सम्प्रेक्षितः परिणयोत्सववेदिकायाम् ।
उच्चैर्ध्वनत्यविरतं शुभवेदघोषे
कर्णान्तिकं त्वमजपो ह्यनुरागमन्त्रम् ॥ २२ ॥

कच्चित्प्रिये स्मरसि सप्तपदीविधौ त्वम्
वेदीं हुताशनवतीं परितः चरन्ती ।
त्वत्पाणिना मृदुतमेन मदीयपाणिम्
गाढं निपीड्य किमपि व्यलिखः नखाभ्याम् ॥ २३ ॥

कच्चित्प्रिय स्मरसि कामवशं गतस्त्वम्
दाम्पत्यजीवनसुखप्रथमप्रभाते
क्लान्तां विमुच्य शयनं गमनोद्यतां माम्

उद्यम्य बाहुमबलां सबलं न्यरुन्द्धाः ॥ २४ ॥
- - - - 

Saturday, May 17, 2014

Sanskrit blog: Humour-98

हास्यसीकरः-९८

न्यायवादी: इदानीं वयमभियोगे जितवन्तः खलु । कच्चिद्वदसि यदि त्वया चौर्यं कृतम्?

अभियुक्तः: ह्यः न्यायालये भवतः वादसरणीं श्रुत्वा शङ्कितोऽहं यदि मया चौर्यं कृतं वा न वा ।
- - -- 

Saturday, May 10, 2014

Sanskrit blog: Conversation between a couple-3

पतिपत्नीसंलापः-३

कच्चित्प्रिये स्मरसि शिक्षणसत्रचर्चा-
स्पर्धोत्सवे ननु मयाग्रपदे ऽर्जिते त्वम् ।
उच्चैः प्रशस्य करवादनरूपनुत्या
व्रीडाजिता पदयुगे न्यविशः स्वदृष्टिम् ॥ १३ ॥

कच्चित्प्रिय स्मरसि मां वटवृक्षमूले
गन्तुं पुरीं व्यवसिते त्वयि शिक्षणार्थम् ।
त्वां द्रष्टुमागतवतीं जनकात्प्रभीताम्
वृष्ट्यातपावृतधरामिव सस्मितास्राम् ॥ १४ ॥

कच्चित्प्रिये स्मरसि चैत्रविरामकाले
पुर्याः निवृत्य तव गोप्यसखीगृहे त्वाम् ।
संदृश्य जातपुलकः न किमप्यवोचम्
ऊर्जामदास्तव कटाक्षसुधानुपानैः ॥ १५ ॥

कच्चित्प्रिय स्मरसि बाष्पनिरुद्धदृष्ट्या
मां पत्तनं मम पितोन्नतशिक्षणाय ।
संप्रैषितुं मतिमतीं खलु नान्वजानत्
इत्युक्त एव हि मया त्वमसान्त्वयो माम् ॥ १६ ॥

कच्चित्प्रिये स्मरसि तत्र मया यदुक्तम्
भावीपतिस्तव करिष्यति पण्डितां त्वाम्
पाणिं मनागुदनयः मम दण्डनार्थम्
रुष्टेव हन्त न तु मे करपातभाग्यम् ॥ १७ ॥

कच्चित्प्रिय स्मरसि पुस्तकपृष्टमध्ये
प्रच्छाद्य पत्रमनुरागरसाप्लुतं ते ।
स्वस्रा सह प्रणिहितं मम वाचनार्थम्

दैवादवेन्नजनको मम तं प्रसङ्गम् ॥ १८ ॥
- - - - 

Saturday, May 3, 2014

Sanskrit blog: Humour-97

हास्यसीकरः-९७

भर्ता: प्रिये, यदि मह्यं प्रभूतं स्वं मम पिता न अदास्यत् त्वं मां अवरिष्यः किम्?
भार्या: प्रिय, यदि न केवलं तव पिता अन्यः कोऽपि तुभ्यं प्रभूतं स्वम् अदास्यत्, तदापि अहं त्वाम् अवरिष्यम्। 
- - - -

Saturday, April 26, 2014

Sanskrit blog:Conversation between a couple-2.

पतिपत्नीसंलापः-२

कच्चित् प्रिये स्मरसि ते जननी न्यगादीत् ।
मां हर्षदुःखतटबद्धनदीनिभोक्तीः।
अद्यप्रभृत्यभिमतं न ममात्मजायाः
क्रीडाप्रमोदचरितं भवता सहेति ॥ ७ ॥

कच्चित् प्रिय स्मरसि मत्सदनस्य पृष्ठे
मन्नामपत्रसहितं कुसुमं गुलाबिम् ।
पीतं सुगन्धि सुभगं निभृतं गवाक्षे ।
विन्यस्य सत्वरमगाः विनिवृत्तदृष्टिः ॥ ८ ॥

कच्चित्प्रिये स्मरसि देवनिकेतनान्तः
आवां कदाचिदभिजातजनैरुपेतौ ।
संत्यज्य भक्तजनयोग्यमतिं सलीलम् ।
अन्योन्यदृष्टिमिलनैः अवदाव नाल्पम् ॥ ९ ॥

कच्चित्प्रिय स्मरसि मामुपवीणयन्तीम् ।
श्रुत्वा मदालयसमीपमुपेयिवान् त्वम् ।
त्वामाह्वयन्ममपिता विनयाद्यदैव
गीतं ह्रिया स्खलनपूर्णमभूत्तदैव ॥ १० ॥

कच्चित्प्रिये स्मरसि ते जननीं मदीया
मातावदत् तव ततावयवेषु पुत्र्याः
काचित्स्फुरत्यतुलयौवनरूपदीप्तिः
भद्रं भवेत् तदनुरूपवरो वृतः किम् ॥ ११ ॥

कच्चित्प्रिय स्मरसि मद्भ्रुकुटीं विलोक्य
मातावदन्नगरतो वरयन्ति नैके ।
विद्यार्जनं हि ममलक्ष्यमिति प्रवक्ति

पुत्रीत्यपूर्णवचना त्वयि सन्निकृष्टे ॥ १२ ॥
- - - - 

Saturday, April 19, 2014

Sanskrit blog: Humour-96

हास्यसीकरः-९६

पुरुषः : बाल, कुतः मत्तः धावसि? जानासि किम् कोऽहमिति?

बालः : भोः, यदि त्वमपि न वेत्सि कोऽहमिति कथमहं विद्येयं कस्त्वमिति?
- - - - 

Saturday, April 12, 2014

Sanskrit blog: Conversation between a couple-1

पतिपत्नीसंलापः-१
कच्चित् प्रिये स्मरसि तानि दिनानि वीथ्याम्।
वर्षागमे ऽविगणय्य वचो गुरूणाम् ।
स्थित्वा गृहाद्बहिरनर्गलवृष्टिपाते ।
आवामभूव सुतरामुदकार्द्रवस्त्रौ ॥ १ ॥

कच्चित्प्रिय स्मरसि यद्भवता तदानीम् ।
त्वत्पांसुपङ्किलकरेण समन्दहासम् ।
मुद्राङ्किता सुविशदा खलु मे कपोले ।
बाष्पाम्बुरुद्धनयनाभवमस्मये च ॥ २ ॥

कच्चित्प्रिये स्मरसि ते प्रणयाज्जनन्या ।
यत्स्वादुभक्ष्यमशनाय तव प्रदत्तम् ।
विद्यालयेऽहनि मया सह तत्त्वमादः ।
बाल्योचितप्रहसनप्रकरोपदंशम् ॥ ३ ॥

कच्चित्प्रिय स्मरसि यद्भवदीयमात्रा ।
संप्रेषिते चणकजीरकभक्तभक्ष्ये ।
संदश्य रक्तमरिचं त्वयि बद्धदृष्टिः ।
बाष्पप्रवाहपरिरुद्धविलोकनासम् ॥ ४ ॥

कच्चित् प्रिये स्मरसि मे गुरुणा परीक्षा-
काले त्वया सह वृथालपने निषिद्धे ।
आगत्य मद्गृहमपूर्वसुमप्रदान-
व्याजेन ते स्मितरुचा नितरामलिम्पः ।। ५ ॥

कच्चित् प्रिय स्मरसि रोषपरीतचित्ता
वक्तुं त्वया सह नैच्छमहानि सेर्ष्यम् ।
अङ्कार्जने परिणतं प्रतिभान्वितं त्वाम्

अन्याश्च यान्ति ललना इति शिक्षणाय ॥ ६ ॥
- - - - 

Saturday, April 5, 2014

Sanskrit blog: Humour-95

हास्यसीकरः-९५

हरिदत्तः धर्मदत्तः सन्जयदत्तश्च वयस्याः आसन् । त्रयोऽपि एककाले एव स्वर्गमगच्छन् । तत्र चित्रगुप्तः तानवदत्, “भोः! शृणुत, पृष्टप्रश्नस्य सत्यमेव उत्तरं प्रदेयम् । यदि कोऽपि असत्यं वदेत् तर्हि सः स्वर्गात् बहिष्क्रियते “ इति । अथ   सः हरिदत्तमपृच्छत्, “कच्चित् भूलोके परदाररतः अभवः?” “कदापि न प्रभो” इत्यवदत् हरिदत्तः । “बाढम्, इमानि कौशेयवस्त्राणि परिधाय स्वर्गसुखमनुभव” इति । हरिदत्तः तुष्टः कौशेयवस्त्राणि परिजग्राह । चित्रगुप्तः धर्मदत्तमपि तथैव अपृच्छत् । “ कदा कदा परदाररक्तः अभवम् ।परंतु पश्चात् तप्तः स्वदारास्वेव रतः अभवम्”इति । चित्रदत्तः तस्मै कार्पासवस्त्राणि ददौ । चित्रगुप्तेन तथैव पृष्टः सन्जयदत्तः उत्तरमदात्, “क्षमस्व माम् । अहं सदा परदारास्वेव रतः अभवम्” इति । तस्मै चित्रगुप्तः वल्कलानि ददौ । काले गते एकदा सन्जयदत्तः हरिदत्तेन सह सममिलत् । तदा दुःखसागरे निमग्नं हरिदत्तं सन्जयदत्तः अपृच्छत्, “मित्र! किमिदम्? कुतः दुःखमग्नः असि?” इति । “ह्यः वल्कलवस्त्रधारिणीं मम भार्यामत्र अपश्यम् ” इति निर्विण्णः हरिदत्तः अवदत्। - - - -