Saturday, May 31, 2014

Sanskrit blog: Humour-99

हास्यसीकरः-९९

कदाचित् देशस्य वित्तमन्त्री नगरोपवने वायुसेवनार्थं विचरति स्म । सहसा गुल्मान्तरात् कश्चन छद्मवेशधरः गुलिकास्त्रधारी अदृश्यत । सः मन्त्रिणः वदनं गुलिकास्त्रस्य लक्ष्यं कुर्वन् अवदत्, “भोः, सपदि तव यद्यद्धनं वहसि तत्सर्वं मह्यं देहि ।न चेत् त्वां हनिष्यामि” इति । अभीतः मन्त्री प्रत्यवदत्, “ अहं तावत् देशस्य वित्तमन्त्री । जानासि किम्?” इति । गुलिकास्त्रधारी अवदत्, “यदि तत् तथ्यं तर्हि ममैव धनं मह्यं प्रतिनिवृत्यताम् “ इति । 
- - - - 

No comments:

Post a Comment