Saturday, September 8, 2012

Sanskrit blog: Humour-55

हास्यसीकरः-५५
कस्यचित् नरस्य भार्या मृता । मृतायाः शवं शवपेटिकायां विनिवेश्य शववाहकाः शवपेटिकां शवागारमानयन् । शवागारे शवपेटिका अकस्मात् शवागारस्य भित्त्या विघट्टिता । तदा पेटिकायाः क्षीणकण्ठेन व्याह्रियमाणं किमपि क्रन्दितं श्रुतम् । यदा शववाहकैः पेटिकायाः पिधानमपावृतम् तदा सा स्त्री सजीवा इत्यवगतम् । तस्याः भर्ता विस्मितः किञ्चिद्भीतश्च तामुपचर्य गृहमानाययत् । सा ततः दशवर्षाणि जीवित्वा कालधर्ममगात् । पुनः मृतां तां शवपेटिकायां विनिवेश्य शववाहकाः शवागारमानयन् । तदा मृतायाः पतिः शववाहकानवदत्, भोः, शवागारस्य अन्तः सावधानं चलत । पेटिका भित्त्या विघट्टेत इति ।
- - - -

Saturday, September 1, 2012

Sanskrit blog: Thus spake Timmu the dull-headed


मूढतिम्मुरुवाच

क्षणतोऽपरक्षणं दिनतोऽपरं दिनं
जीवन् स्वकालस्य यापनं कुरु भोः ।
मनसि लघुता कापि सञ्चरतु शुनकवत्
स हि योगविधिरेव  मूढतिम्मो ।।७६७॥ 


इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕ್ಷಣದಿಂದನುಕ್ಷಣಕೆ ದಿನದಿಂದ ಮರುದಿನಕೆ
ಅನಿತನಿತರೊಳೆ ಬದುಕುತಾಯುವನು ಕಳೆವಾ |
ಮನದ ಲಘುಸಂಚಾರವೊಂದು ಯೋಗದುಪಾಯ
ಶುನಕೋಪದೇಶವಿದು ಮಂಕುತಿಮ್ಮ || ೭೬೭ ||


- - - - 

Saturday, August 25, 2012

Sanskrit blog: Humour-54

हास्यसीकरः-५४
द्वौ नरौ स्वर्गद्वारे सममिलताम् तथा मिथः समभाषेताम् ।
प्रथमः अवदत्, तव मरणं कथमभूत् ?
द्वितीयः: शैत्यसाधने (refrigerator) मृतः अभूवम्। कथमभूत् तव मरणम्?
प्रथमः : मम पत्नी केनापि परपुरुषेणसह रमते इति सन्दिह्य अपराह्ने तस्यै पूर्वसूचनं न ददानः अहम् उद्योगालयात् गृहं प्रतिनिवृत्तः । सा शय्यागारे एकाकिनी प्रसाधने निरता मया दृष्टा । प्रबलशङ्काबाधितेन मया मम सौधे आ प्रथमतलात् आचतुर्थतलं प्रसभं सोपानमारुह्य सर्वासु कक्ष्यासु मार्गणं कृतम् । कुत्रापि न कोऽपि मम दृष्टिपथं गतः । नितरां क्लान्तः पञ्चमतलमारोढुं सोपाने पदं न्यविशम् । झटिति हृदयवेदनया मृतोऽभूवम्
द्वितीयः: हन्त भोः! यदि भवान् प्रथमतले एव निवेशिते शैत्यसाधने अमृगयिष्यत तदा आवां द्वावपि जीवितौ अभविष्याव ।
- - - -  

Saturday, August 18, 2012

Sanskrit blog: Thus spake Timmu the dull headed


मूढतिम्मुरुवाच

बन्धनं न हि भवति जन्तुषु मिथो प्रेम ।
आंशिकस्त्वेकलो युगलं सुपूर्णम् ।
द्विगुणयति सौख्यं च दुःखे विभक्ते
बन्धुता हरिकृपा मूढतिम्मो ॥ ४२९ ॥


इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಬಂಧನವದೇನಲ್ಲ ಜೀವಜೀವಪ್ರೇಮ
ಒಂದೆ ನಿಲೆ ಜೀವವರೆ, ಬೆರತರಳೆ ಪೂರ್ಣ|
ದಂದುಗವನರೆಗೆಯ್ದು ಸಂತಸವನಿಮ್ಮಡಿಪ
ಬಾಂಧವ್ಯ ದೈವಕೃಪೆ ಮಂಕುತಿಮ್ಮ || ೪೨೯ ||
- - - - 

Saturday, August 11, 2012

Sanskrit blog: Humour-53

हास्यसीकरः-५३
काचन स्त्री वैद्यालयं गत्वा वैद्यं पृच्छति, भोः, किमिदं कृतं भवता? यावत् भवता मम भर्तरि शस्त्रचिकित्सा कृता तदा प्रभृति सः मयि औदासीन्यं दर्शयति, विरक्त इव भाति । विषण्णोऽहं भृशम् इति । वैद्यः प्रतिवदति, देवि, मया किंचिदपि दुष्कर्म न कृतम् । सः क्षीणदृष्टिरासीत् । तस्य दृष्टिः यथा सामान्या भवति तथा तस्य नयनयोः शस्त्रचिकित्सा कृता खलु इति ।
- - - - 

Saturday, August 4, 2012

Sanskrit blog: A wise saying

सुभाषितम्
कुतो मत्तः जुगुप्सन्ते त्वयि स्निह्यन्ति मानवाः ।
इति पृष्टं कृतान्तेन जीवनं प्रत्यभाषत ।
त्वं यतो दुःखदं सत्यं मिथ्याहं सुमनोहरम् ॥

Death asked Life
Why does everyone love you and hate me.
Life replied
Because I am a beautiful Lie and you are  painful Truth

- - - - 

Saturday, July 28, 2012

Sanskrit bog: Thus spake Timmu the dull headed

मूढतिम्मुरुवाच

तारासहस्राणि सन्ति चेन्नभसि किम् ।
करदीप एव पान्थस्य निशि शरणम्।
दूरे स्थितं दैवमस्तु खलु मानुषो
मित्रमिच्छति कमपि मूढतिम्मो ॥ ४२४ ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕಾರಿರುಳೊಲಾಗಸದಿ ತಾರೆ ನೂರಿದ್ದೇನು
ದಾರಿಗನ ಕಣ್ಗೆ ಬೇಕೊಂದು ಮನೆಬೆಳಕು |
ದೂರದಾ ದೈವವಂತಿರಲಿ ಮಾನುಷಸಖನ
ಕೋರುವುದು ಬಡಜೀವ ಮಂಕುತಿಮ್ಮ || ೪೨೪ ||
- - - -

Saturday, July 21, 2012

Sanskrit blog: Humour-52


हास्यसीकरः-५२
काचन वृद्धा बेंगलूरु नगरस्य रेल्-निःस्थानस्य वेदिकायां स्थिता निकटे स्थितं कञ्चन पुरुषमपृच्छत्.
वृद्धा: भोः, मैसूरुनगरं प्रति रैल्-यानं निष्क्रान्तं किम्?
पुरुषः: बाढम्
वृद्धा: शिमोग्गानगरात् रैल्-यानमागतं किम्?
पुरुषः:बाढम्
वृद्धा: चेन्नै नगरं प्रति रैल्-यानं निष्क्रान्तं किम्?
पुरुषः मातः, अहं न जाने । त्वया कुत्र गन्तव्यम्?
वृद्धा: पुत्र, लोहपथं तर्तुं वाञ्छामि ।
- - - -

Friday, July 13, 2012

Sanskrit blog: So said Timmu the dull headed

मूढतिम्मुरुवाच
अस्ति किं पथचित्रमुत्पतद्विहगस्य ।
अस्ति किं पथविधिर्मत्स्यस्य सलिले ॥
किमपि प्रचोदयति किमपि कर्षत्यत्र ।
पटपत्रमेवासि मूढतिम्मो ॥ ६४१ ॥
[पटपत्रम्=kite (a coined word)]

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಬಾನೊಳಿರುವುದೆ ಪಕ್ಷಿ ಪಾರ್ವ ದಾರಿಯ ನಕ್ಷೆ |
ಮೀನು ನೀರೊಳು ನುಸುಳೆ ಪಥನಿಯಮವಿಹುದೆ? ||
ಏನೊ ಜೀವವನೆಳೆವುದೇನೊ ನೂಕುವುದದನು |
ನೀನೊಂದು ಗಾಳಿಪಟ ಮಂಕುತಿಮ್ಮ || ೬೪೧ ||
- - - -

Friday, July 6, 2012

Sanskrit blog: Humour-51

हास्यसीकरः-५१
भार्या: यद्यहं दिनपत्रिका अभविष्यम् तदा सदा तव हस्तयोः अस्थास्यम् ।
भर्ता : निस्संशयम् प्रिये, यदि मम भार्या दिनपत्रिका अभविष्यत् तदा प्रत्यहं सा नवा अभविष्यत् ।
- - - -