Friday, July 13, 2012

Sanskrit blog: So said Timmu the dull headed

मूढतिम्मुरुवाच
अस्ति किं पथचित्रमुत्पतद्विहगस्य ।
अस्ति किं पथविधिर्मत्स्यस्य सलिले ॥
किमपि प्रचोदयति किमपि कर्षत्यत्र ।
पटपत्रमेवासि मूढतिम्मो ॥ ६४१ ॥
[पटपत्रम्=kite (a coined word)]

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಬಾನೊಳಿರುವುದೆ ಪಕ್ಷಿ ಪಾರ್ವ ದಾರಿಯ ನಕ್ಷೆ |
ಮೀನು ನೀರೊಳು ನುಸುಳೆ ಪಥನಿಯಮವಿಹುದೆ? ||
ಏನೊ ಜೀವವನೆಳೆವುದೇನೊ ನೂಕುವುದದನು |
ನೀನೊಂದು ಗಾಳಿಪಟ ಮಂಕುತಿಮ್ಮ || ೬೪೧ ||
- - - -

No comments:

Post a Comment