Saturday, August 18, 2012

Sanskrit blog: Thus spake Timmu the dull headed


मूढतिम्मुरुवाच

बन्धनं न हि भवति जन्तुषु मिथो प्रेम ।
आंशिकस्त्वेकलो युगलं सुपूर्णम् ।
द्विगुणयति सौख्यं च दुःखे विभक्ते
बन्धुता हरिकृपा मूढतिम्मो ॥ ४२९ ॥


इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಬಂಧನವದೇನಲ್ಲ ಜೀವಜೀವಪ್ರೇಮ
ಒಂದೆ ನಿಲೆ ಜೀವವರೆ, ಬೆರತರಳೆ ಪೂರ್ಣ|
ದಂದುಗವನರೆಗೆಯ್ದು ಸಂತಸವನಿಮ್ಮಡಿಪ
ಬಾಂಧವ್ಯ ದೈವಕೃಪೆ ಮಂಕುತಿಮ್ಮ || ೪೨೯ ||
- - - - 

No comments:

Post a Comment