Sunday, July 10, 2011

Sanskrit blog_Humour 16

हास्यसीकरः_१६

न्यायाधीशः: कच्चित् स्वीकुरुषे यत् त्वम् चतुर्वारं परिधानविपण्याः चोरयितुं अन्तरगच्छः?

अभियुक्तः: बाढम्,प्रभो ।

न्यायाधीशः: त्वं किमचोरयः?

अभियुक्तः: परिधानमेकम्, प्रभो ।

न्यायाधीशः: चतुर्वारं त्वं भित्तिं भङ्क्त्वा विपण्याः अन्तरगच्छः, कथमेकं परिधानमेव अचोरयः ।

अभियुक्तः: किं करवाणि? त्रिवारं मुषितपरिधानवर्णः मम पत्न्यै नारोचत ।

- - - -

No comments:

Post a Comment