Saturday, July 23, 2011

Sanskrit blog: Humour_18

हास्यसीकरः_१८

वृद्धौ बयस्यौ परस्परम् संलपन्तौ आस्ताम् ।

’देवदत्त, अहो कालस्य महिमा, अस्मद्वयस्येषु बहवो दिवं गताः । परंत्वहं अस्मद्वयस्यस्य ब्रह्मदत्तस्य मरणं भूयो भूयो शोचामि ।’

’कुत इत्थं, वयस्य ?

’ब्रह्मदत्ते उपरते अहं तस्य विधवां पर्यणयं खलु ।’

- - - -

No comments:

Post a Comment