Monday, May 23, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-38

चन्द्रिका-३८
ततक्ष कूष्माण्डमपूर्वकौशलात्
निरूपयामास रथाकृतिं दृढाम् |
निमेषमात्रेण रथं नृपोचितं
देवी महान्तं ससृजे स्फुरद्ध्वजम् ॥ १४७ ॥   

आदर्शवत् श्लक्ष्णमपूर्वसुन्दरं
सुवर्णलिप्तप्रतिमाभिशोभितम् ।
महेन्द्रयानोपममैक्षतोत्सुका
निमेषहीना रथमेव चन्द्रिका ॥ १४८ ॥

देवी तु तूर्णं चतुरो तुरङ्गमान्
संस्पृश्य मार्जालधृतान् बिलेशयान् ।
व्यकल्पयत् पुष्टबलिष्ठबन्धुरान्
प्रकाशयन्ती निजहस्तलाघवम् ॥ १४९ ॥

विधाय सूतं सिततोत्रशोभितं
तथाखुनैकेन दृढेन लीलया ।
अन्येन योधं शितखड्गधारिणं
रथाभिपालं तरुणं विनिर्ममे ॥ १५० ॥
- - - -

Saturday, May 14, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-37

चन्द्रिका-३७

मार्जालमप्यादिशतार्द्रलोचनं
षण्मूषकानानय जीविनो द्रुतम् ।
वनात् बिलाद्वाथ महानसाद्वा
त्वत्स्वामिनीभाव्यसुखप्रदास्ते ॥ १४४ ॥

श्रुत्वा निदेशं स दधाव निष्कुटं
कुतूहलोत्साहभयप्रचोदितः ।
वक्त्रे गृहीत्वा पृथुलान् बिलेशयान्
क्षणात्प्रतीयाय कृतार्थतोद्धतः ॥ १४५ ॥

अत्रान्तरे सम्भ्रमनुत्तसाध्वसा
प्रत्यागता गेहवनात् गृहान्तरम् ।
प्रगृह्य कूष्माण्डमखण्डवर्तुलं
चन्द्रोपमं मन्दजवेन चन्द्रिका ॥ १४६ ॥
- - - -

Saturday, May 7, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-36

चन्द्रिका-३६

प्रसह्य देवी स्फुरदुज्ज्वलप्रभा
या प्रादुरासीत् जपकर्षिता पुरा ।
प्रत्यक्षतां प्राप्य जगाद चन्द्रिकां
वत्से प्रियं किं करवाणि तद्वद ॥ १४१ ॥

चन्द्रप्रभायामधुना नृपात्मजः
वृणोति पत्नीं किल नृत्यवृन्दे ।
यास्याम्यहं तत्र यथा विभूषिता
मातः कुरु त्वं करुणानिधे तथा ॥ १४२ ॥

इति ब्रुवन्तीं परिरभ्य चन्द्रिकाम्
आघ्राय मूर्ध्नि प्रजगाद देवता।
कूष्माण्डमेकं गृहवाटिकाज्जवात्
उपानयापक्वमपेतमार्दवम् ॥ १४३ ॥ 
- - - - 

Saturday, April 30, 2016

Sanskrit blog: Chandrika (A Fairy tale)-35

चन्द्रिका-३५

पश्यन्ती दरचकिता बिडाललीलां
सस्माराभयवचनं मुनेः पुरोक्तम् ।
प्रागेव प्रकटितसार्थकप्रयोगं
संस्मृत्यामितसुषमामवाप तन्वी ॥ १३९ ॥

चित्ते तं समुचितसूचकं बिडालं
वन्दित्वा प्रशमितधीः दृढप्रतिज्ञा ।
संस्थायादृतकमलासनेऽजपत्सा
साधूक्ताभिलषितदं क्रमेण मन्त्रम् ॥ १४० ॥
- - - - 

Saturday, April 23, 2016

Sanskrit blog: Chandrika (A Fairy tale)-34

चन्द्रिका-३४

अश्वोढे ललितरथे द्रुतं गतायां
वैमात्र्यां नरपगृहं सह स्वमात्रा ।
दिङ्मूढा चिरमरुदत्स्वमन्दभाग्ये
मार्जालं हृदि परिरभ्य चन्द्रिकार्ता ॥ १३७ ॥

मार्जालः परिपतति स्म सान्त्वनार्थं
मा शोचीरिति वदतीव तामुपेत्य ।
तिर्यञ्चः स्वहितजनस्य सर्वभावान्
जानन्ति प्रकृतिगतेङ्गितावबोधात् ॥ १३८ ॥ 
- - - - 

Sunday, April 17, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-33

चन्द्रिका -३३

औत्सुक्यं निरवधिकं गृहे कलायाः
सम्भ्रान्ते खलु विदधे कलामुमां च।
स्मर्तव्यं बहु नरपस्य सन्निधाने
वाग्दोषा दुरभिरुचिश्च गूहितव्याः ॥ १३५ ॥ 

नासाग्रे स्फुरदमलं मनोज्ञवज्रं
कण्ठे चाप्रतिमरुचिः प्रलम्बमाला ।
नाभ्यन्ते कनकमयी महार्घकाञ्ची
नैराश्यं किमु कथयन्त्यहो ह्युमायाः ॥ १३६ ॥    
  - - - -  

Saturday, April 9, 2016

Sanskrit blog: Chandrika (A Fairy tale)-32

चन्द्रिका-३२

श्रुत्वा तामभिभवकारिणीं दुरुक्तिं
दासीव व्यथितमतिः विनम्रमौलिः ।
नोवाच प्रतिवचनं प्रसह्य कोष्ठं
तत्याज प्रणतजनस्य कोऽन्यमार्गः ॥ १३२ ॥                   

आयाता पुरललनासु पौर्णमासी
आशेन्दीवरमुकुलान्विकासयन्ती ।
ऐश्वर्याप्लुतवरगृहेषु संस्थितासु
दारिद्र्योपहततृणावृतोटजेषु ॥ १३३ ॥

रथ्याः शीतसलिलसीकरैः प्रसिक्ताः
आमोदाः मलयजचन्दनप्रसूताः ।
नानावर्णसुमदलावृताः प्रकोष्ठाः
पौराणां मुदमवदन्निवापुरान्तम् ॥ १३४  ॥
- - - - 

Saturday, April 2, 2016

Sanskrit blog; Chandrika ( A Fairy tale)-31

चन्द्रिका-३१
 श्रुत्वैतत्सपदि कलाप्युमां स्वपुत्रीं
 सज्जीकर्तुमयतत स्वनिश्चयाक्ता ।
 भूषालङ्करणगणैः महार्घवस्त्रैः
 किं भूषा किमु वसनं ह्यरूपवत्याः ॥ १२८ ॥    

संश्रुत्य श्रवणसुखामपूर्ववार्ताम्
 उत्कण्ठां ह्यलभत चन्द्रिकाप्यवर्ण्याम् ।
 किं राज्ञः प्रियतनयस्य कम्रपाणेः-
 स्पर्शेनोद्गतपुलकाः न मामकीनाः ॥ १२९ ॥

 उद्युक्तां जनपसुतस्य नृत्यगोष्ठीं
 औत्सुक्यादपरिमिताज्जवेन गन्तुम् ।
 वैमात्रीं प्रणतमुखी मिथो ययाचे
 गच्छेयं नृपसदनं त्वया सहाह्म् ॥१३० ॥

मात्सर्यं कथमपि गूहितुं प्रवृत्ता
व्याचष्टे स्म मधुरसावहासवाग्भिः ।   
हञ्जे त्वां नृपसुत एव नाययेद्वै
मृग्यन्ते तव सदृशाः कुलीननार्यः॥ १३१ ॥
- - - - 

Saturday, March 26, 2016

Sanskrit blog: Chandrika ( A Fairy Tale)-30

चन्द्रिका-३०

श्लाघित्वा स्वसुतविवक्षितं नृपालः
सम्मन्त्र्य स्वहितजनैः विवाहकार्ये ।
पुत्रार्थे परिणयघोषणामसाध्नोत्
एवं सः नगरभटैः प्रगे विधेयैः ॥ १२४ ॥  

भोः पौराः श्रुणुत नृपस्य घोषणां भोः
उद्वाहः नृपतनयस्य निश्चितोऽस्ति ।
प्रासादं निशि समलङ्कृताः कुमार्यः
आयान्तु त्वरितपदेन पौर्णिमास्यां ॥ १२५ ॥

युष्मास्वेव नृपसुतः प्रदोषकाले
धन्यां काञ्चिदननुमेयचारुरूपाम् ।
ज्योत्स्नायां वरयति पौरनृत्यरङ्गे
आयान्तु त्वरितपदेन पौरकन्याः ॥ १२६ ॥

 इत्येवं नरपतिघोषणां निशम्य
 कन्यामातरपितरौ प्ररूढमोहौ ।
 सर्वौ स्वां दुहितरमीश्वरानुकूल्यात्
 ईहेते स्म नृपसुतकङ्कणात्तभाग्याम् ॥ १२७ ॥
- - - - 

Saturday, March 19, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-29

चन्द्रिका-२९

पुत्रः स्वाद्वतिसुखदं निशम्य वाक्यं
मानार्थं सपदि नियन्त्रितानुभावः ।
स्वोद्वाहं निरुपमकन्ययानुमेने
तारुण्ये परिणयवाक् सुखावहा वै ॥ १२० ॥

सद्वंश्याः तनय चिनोम्यहं त्वदर्थं   
सद्वृत्ताः रुचिरमुखीश्च राजपुत्रीः ।
तासु त्वं वरय यदृच्छया मनोज्ञां
कन्यां या तव भविता हि धर्मपत्नी ॥ १२१ ॥

इत्युक्तः सविनयमब्रवीत्तनूजः
ओषध्यः गहनवनान्तरे न किं स्युः ।
अब्धौ किं वदतु लभामहे न मुक्ताः
भूगर्भे न भवति किं प्रशस्तवज्रः ॥ १२२ ॥

व्यासस्य प्रथितमुनेः किमाभिजात्यं
बालघ्नः सगरसुतः न किं कुलीनः ।
विश्वासो मितचयने न मेऽस्ति तात
पुर्यां ते तृणकुटजेऽपि मे प्रिया स्यात् ॥ १२३ ॥
- - - -