Saturday, April 2, 2016

Sanskrit blog; Chandrika ( A Fairy tale)-31

चन्द्रिका-३१
 श्रुत्वैतत्सपदि कलाप्युमां स्वपुत्रीं
 सज्जीकर्तुमयतत स्वनिश्चयाक्ता ।
 भूषालङ्करणगणैः महार्घवस्त्रैः
 किं भूषा किमु वसनं ह्यरूपवत्याः ॥ १२८ ॥    

संश्रुत्य श्रवणसुखामपूर्ववार्ताम्
 उत्कण्ठां ह्यलभत चन्द्रिकाप्यवर्ण्याम् ।
 किं राज्ञः प्रियतनयस्य कम्रपाणेः-
 स्पर्शेनोद्गतपुलकाः न मामकीनाः ॥ १२९ ॥

 उद्युक्तां जनपसुतस्य नृत्यगोष्ठीं
 औत्सुक्यादपरिमिताज्जवेन गन्तुम् ।
 वैमात्रीं प्रणतमुखी मिथो ययाचे
 गच्छेयं नृपसदनं त्वया सहाह्म् ॥१३० ॥

मात्सर्यं कथमपि गूहितुं प्रवृत्ता
व्याचष्टे स्म मधुरसावहासवाग्भिः ।   
हञ्जे त्वां नृपसुत एव नाययेद्वै
मृग्यन्ते तव सदृशाः कुलीननार्यः॥ १३१ ॥
- - - - 

No comments:

Post a Comment