Saturday, May 14, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-37

चन्द्रिका-३७

मार्जालमप्यादिशतार्द्रलोचनं
षण्मूषकानानय जीविनो द्रुतम् ।
वनात् बिलाद्वाथ महानसाद्वा
त्वत्स्वामिनीभाव्यसुखप्रदास्ते ॥ १४४ ॥

श्रुत्वा निदेशं स दधाव निष्कुटं
कुतूहलोत्साहभयप्रचोदितः ।
वक्त्रे गृहीत्वा पृथुलान् बिलेशयान्
क्षणात्प्रतीयाय कृतार्थतोद्धतः ॥ १४५ ॥

अत्रान्तरे सम्भ्रमनुत्तसाध्वसा
प्रत्यागता गेहवनात् गृहान्तरम् ।
प्रगृह्य कूष्माण्डमखण्डवर्तुलं
चन्द्रोपमं मन्दजवेन चन्द्रिका ॥ १४६ ॥
- - - -

No comments:

Post a Comment