Saturday, March 26, 2016

Sanskrit blog: Chandrika ( A Fairy Tale)-30

चन्द्रिका-३०

श्लाघित्वा स्वसुतविवक्षितं नृपालः
सम्मन्त्र्य स्वहितजनैः विवाहकार्ये ।
पुत्रार्थे परिणयघोषणामसाध्नोत्
एवं सः नगरभटैः प्रगे विधेयैः ॥ १२४ ॥  

भोः पौराः श्रुणुत नृपस्य घोषणां भोः
उद्वाहः नृपतनयस्य निश्चितोऽस्ति ।
प्रासादं निशि समलङ्कृताः कुमार्यः
आयान्तु त्वरितपदेन पौर्णिमास्यां ॥ १२५ ॥

युष्मास्वेव नृपसुतः प्रदोषकाले
धन्यां काञ्चिदननुमेयचारुरूपाम् ।
ज्योत्स्नायां वरयति पौरनृत्यरङ्गे
आयान्तु त्वरितपदेन पौरकन्याः ॥ १२६ ॥

 इत्येवं नरपतिघोषणां निशम्य
 कन्यामातरपितरौ प्ररूढमोहौ ।
 सर्वौ स्वां दुहितरमीश्वरानुकूल्यात्
 ईहेते स्म नृपसुतकङ्कणात्तभाग्याम् ॥ १२७ ॥
- - - - 

No comments:

Post a Comment