Saturday, April 9, 2016

Sanskrit blog: Chandrika (A Fairy tale)-32

चन्द्रिका-३२

श्रुत्वा तामभिभवकारिणीं दुरुक्तिं
दासीव व्यथितमतिः विनम्रमौलिः ।
नोवाच प्रतिवचनं प्रसह्य कोष्ठं
तत्याज प्रणतजनस्य कोऽन्यमार्गः ॥ १३२ ॥                   

आयाता पुरललनासु पौर्णमासी
आशेन्दीवरमुकुलान्विकासयन्ती ।
ऐश्वर्याप्लुतवरगृहेषु संस्थितासु
दारिद्र्योपहततृणावृतोटजेषु ॥ १३३ ॥

रथ्याः शीतसलिलसीकरैः प्रसिक्ताः
आमोदाः मलयजचन्दनप्रसूताः ।
नानावर्णसुमदलावृताः प्रकोष्ठाः
पौराणां मुदमवदन्निवापुरान्तम् ॥ १३४  ॥
- - - - 

No comments:

Post a Comment