Saturday, May 7, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-36

चन्द्रिका-३६

प्रसह्य देवी स्फुरदुज्ज्वलप्रभा
या प्रादुरासीत् जपकर्षिता पुरा ।
प्रत्यक्षतां प्राप्य जगाद चन्द्रिकां
वत्से प्रियं किं करवाणि तद्वद ॥ १४१ ॥

चन्द्रप्रभायामधुना नृपात्मजः
वृणोति पत्नीं किल नृत्यवृन्दे ।
यास्याम्यहं तत्र यथा विभूषिता
मातः कुरु त्वं करुणानिधे तथा ॥ १४२ ॥

इति ब्रुवन्तीं परिरभ्य चन्द्रिकाम्
आघ्राय मूर्ध्नि प्रजगाद देवता।
कूष्माण्डमेकं गृहवाटिकाज्जवात्
उपानयापक्वमपेतमार्दवम् ॥ १४३ ॥ 
- - - - 

No comments:

Post a Comment