Saturday, May 26, 2012

Sanskrit blog: So said Timmu the dull-headed



मूढतिम्मुरुवाच
जगदिदं प्राक्तनं नितरां पुरातनम्
रूढं सहस्राणि साराणि पीत्वा
असुकरं खलु तत्स्वभावपरिवर्तनम्
तत्र त्वरा मास्तु मूढतिम्मो ॥८७५॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಬಲುಹಳೆಯ ಲೋಕವಿದು, ಬಲು ಪುರಾತನಲೋಕ
ಬೆಳೆದಿರ್ಪುದಿದು ಕೋಟಿರಸಗಳನು ಪೀರ್ದು|
ಸುಲಭವಲ್ಲಿದರ ಸ್ವಭಾವವನು ಮಾರ್ಪಡಿಸೆ
ಸಲದಾತುರತೆಯದಕೆ ಮಂಕುತಿಮ್ಮ || ೮೭೫ ||


- - - - 

Friday, May 18, 2012

Sanskrit blog: Humour-48

हास्यसीकरः-४८
काचन स्त्री श्यामानाम्नी उदरवेदनया बाधिता अन्यामपृच्छत्, वैद्यं द्रष्टुमिच्छामि । तव परिचितः वैद्यः कोऽप्यस्ति किम्? अहं कञ्चन प्रथितं वैद्यं वेद्मि । परंतु तस्य दर्शनशुल्कमधिकं वर्तते । प्रथमदर्शने रूप्यकाणां त्रिशतं देयम् । उत्तरदर्शनेषु रूप्यकाणाम् शतं देयम् । इत्यवदत् । श्यामा तद्वैद्यस्य वैद्यागारमगात् , मितव्ययं काङ्क्षमाणा स्वप्रगल्भतां प्रयुयुजे, वैद्यमित्थमवदच्च, आर्य, अहं पुनरागतास्मि । उदरवेदना अद्यापि बाधते, इति । वैद्यः प्रगल्भतरः अवदत्, भवति, भवती गतदर्शने दत्तं भेषजमेव पुनः त्रिवासरपर्यन्तं सेवताम् इति ।
- - - - 

Saturday, May 12, 2012

Sanskrit blog: So said Timmu the dull headed



मूढतिम्मुरुवाच
अनुभवक्षीरे विचारमन्थनकर्म
जनयति ज्ञाननवनीतं हि सुखदम् ।
शुकजल्पितं ग्रन्थपठनमनुभव एव
तव धर्मदीपोऽस्ति मूढतिम्मो ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಅನುಭವದಪಾಲೊಳು ವಿಚಾರಮನ್ಥನವಾಗೆ
ಜನಿಯಿಕುಂ ಜ್ಞಾನನವನೀತವದೆ ಸುಖದಂ ||
ಗಿಣಿಯೋದು ಪುಸ್ತಕಜ್ಞಾನ; ನಿನ್ನನುಭವವೆ
ನಿನಗೆ ಧರುಮದ ದೀಪ ಮಂಕುತಿಮ್ಮ || 544 ||

- - - - 

Sunday, May 6, 2012

Sanskrit blog: Humour-47

हास्यसीकरः-४७
विमानानि उड्डयनात् प्राक् उड्डयनावश्यवेगं प्राप्तुं तदर्थरचितमार्गे कतिचननिमिषपर्यन्तं प्रद्रवन्ति खलु । एकदा विमानमित्थं प्रद्राव्य एकघण्ठावेलामतिक्रम्य भूतले एव स्थगितः अभवत् । तदनन्तरं विमानमुदडयत । विमानस्थः यात्रिकः गगनसखीमपृच्छत् , कुतः विमानमित्थं स्थगितमभवदिति । गगबसखी प्रत्युवाच, उड्डयनपूर्वधावने विमानचालकः विमानयन्त्रे असामान्यशब्दमश्रौषीत् । अपरं विमानचालकमानेतुं विलम्बः अभवत् इति ।
- - - -

Sunday, April 29, 2012

Sanskrit blog: So said Timmu the dull-headed


मूढतिम्मुरुवाच
कुरु किञ्चिदपि कर्म हस्तागतं तत्र
मास्त्वहं तृणमात्र इति कृपणचिन्ता ।
भुवनदेवालये नास्ति हीनं कर्म
स्थानमत्रास्ति तव मूढतिम्मो ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಏನಾನುಮಂ ಮಾಡು ಕೈಗೆ ದೊರೆತುಜ್ಜುಗವ
ನಾನೇನು ಹುಲುಕಡ್ಡಿಯೆಂಬ ನುಡಿ ಬೇಡ |
ಹೀನಮಾವುದುಮಿಲ್ಲ ಜಗದ ಗುಡಿಯೂಳಿಗದಿ
ತಾಣ ನಿನಗಿಹುದಲ್ಲಿ ಮಂಕುತಿಮ್ಮ || 790
- - - - 

Monday, April 23, 2012

Sanskrit blog: Humour-46

हास्यसीकरः-४६
मातुलः : वत्स, अद्य त्वमभिनन्दनीयः खलु । अद्यैव तव आनन्ददायकदिवसेषु महत्तमः दिवसः
स्वस्रीयः : आर्य, मम उद्वाहः अद्य न भवति । श्वः खलु भविता
मातुलः :जानामि, वत्स, अत एव ब्रवीमि, अद्यैव तव आनन्ददायकदिवसेषु महत्तमः इति ।
- - - - 

Monday, April 16, 2012

Sanskrit blog: A story of creation


अन्या सृष्टिकथा

प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा तमभणत्,
गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति इति । श्वा प्रत्युवाच, प्रभो, भषन् विंशतिः वर्षाणि कालयापनं दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि प्रतिनिवर्तयामि
ईश्वरः अवदत्, तथास्तु

द्वितीये दिवसे ईश्वरः वानरमसृजत् तमवदच्च, विनोदमयानि हास्यकराणि चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति इति । वानरः प्रत्युवाच, प्रभो, दुष्करं खलु विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः दशवर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अवदत्, तथास्तु

ईश्वरः तृतीये दिवसे धेनुमसृजत् तामवदच्च, त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, देव, दुःखभूयिष्ठं जीवितं विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अनुमेने ।

चतुर्थे दिवसे ईश्वरः मानवमसृजत् तमवदच्च, यथेच्छं भुञ्जानः स्वपन् क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि इति । मानवः प्रत्यवदत्, ईश्वर, विंशतिवर्षमितम् आयुः स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि च मह्यं देहि इति ।
ईश्वरः विहस्य अवदत्, तथास्तु

अत एव मानवः विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति, पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत् गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।
- - - -

Sunday, April 8, 2012

Sanskrit bog: A prayer

प्रार्थना
यन्मयाऽपरिवर्त्यं तद्यथा स्वीकरवाण्यहम् ।
देहि मे मनसः शान्तिं देहि धैर्यं यथा प्रभो ।
यन्मया परिवर्त्यं च कुर्यां तत्परिवर्तनम् ।

यथा ते त्वभिजानामि विवेकं देहि मे तथा ॥

Grant me the serenity to accept the things I cannot change,
the courage to change the things I can,
and the wisdom to know the difference.
~ Reinhold Niebuhr
- - - - 

Tuesday, April 3, 2012

Sanskrit blog: Humour-45

हास्यसीकरः-४५

सुन्दरी कन्या काचन वस्त्रापणं प्रविश्य किञ्चन वस्त्रमवृणोत् युवानं विक्रेतारमपृच्छत्, दशमीटर्-मितवस्त्राय कति रूप्यकाणि?. युवा स्मितवदनः अवदत्, सुन्दरि, एकेन चुम्बनेन प्रति-मीटर्-वस्त्रं क्रीणीयाः" इति । कन्या ईषदपि न प्रक्षुब्धा अवादीत्, बाढम्, दशमीटर्मितं वस्त्रं देहि इति । युवा सोत्साहं वस्त्रं ममौ साशंसः तस्याः हस्ते न्यक्षिपच्च । तदा सा कञ्चन वृद्धं तस्याः निकटे स्थितं दर्शयन्नवदत्, अयं मम पितामहः तुभ्यं वस्त्रमूल्यं ददाति इति । 
- - - - 

Wednesday, March 28, 2012

Sanskrit blog: Einstein is indeed right!

ऐन्श्टैनस्य सापेक्षतावादः जेजीयते खलु।
महतः विज्ञानिनः ऐन्श्टैनस्य सापेक्षतावादः कथयति,  न किञ्चिदपि द्रव्यं द्युतेः द्रुततरं गच्छतीति । परंतु परुत् सेप्टम्बरमासे ओपेरानाम विज्ञानिनां वृन्दं न्युट्रिनोनामा अतिसूक्ष्मकणः कृतप्रयोगे  द्युतेः द्रुततरं प्राद्रवत् इति उदघोषयत् । जगतः विज्ञानिनाम् वृन्दे महत्कोलाहलमभूत् । न्युट्रिनोकणः एलेक्ट्रान्कणवत् परमसूक्ष्मः । परंतु अस्मिन् कणे विद्युदंशः(charge) नास्त्येव । अस्य द्रव्यांशः(mass) एलेक्ट्रान्द्रव्यांशात् अपि अतिन्यूनतरः । विद्युदंशविरहितः अयं कणः द्रव्यनिवहेषु सलीलं प्रद्रवति । ऐन्श्टैनस्य सापेक्षतावादः नैकप्रयोगैः प्रमाणीकृतः मिथ्या अभवत् किम् इति प्रश्नः उदभवत् । प्रयोगस्य पुनः करणे कानिचन विज्ञानिनां वृन्दा्नि प्रायतन्त ।
इदानीं ऐकारस्नाम वृन्दं प्रयोगं पुनः कृत्वा कथयति, न्युट्रिनोसूक्ष्मकणोऽपि ऐन्श्टैनस्य सिद्धान्तं नातिचरति इति । भौतविज्ञानिनः अस्मिन्विषये निश्चिन्ता अभवन् । ऐश्टैनस्य सापेक्षतावादः जेजीयते खलु ।
- - - -