Monday, April 16, 2012

Sanskrit blog: A story of creation


अन्या सृष्टिकथा

प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा तमभणत्,
गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति इति । श्वा प्रत्युवाच, प्रभो, भषन् विंशतिः वर्षाणि कालयापनं दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि प्रतिनिवर्तयामि
ईश्वरः अवदत्, तथास्तु

द्वितीये दिवसे ईश्वरः वानरमसृजत् तमवदच्च, विनोदमयानि हास्यकराणि चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति इति । वानरः प्रत्युवाच, प्रभो, दुष्करं खलु विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः दशवर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अवदत्, तथास्तु

ईश्वरः तृतीये दिवसे धेनुमसृजत् तामवदच्च, त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, देव, दुःखभूयिष्ठं जीवितं विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अनुमेने ।

चतुर्थे दिवसे ईश्वरः मानवमसृजत् तमवदच्च, यथेच्छं भुञ्जानः स्वपन् क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि इति । मानवः प्रत्यवदत्, ईश्वर, विंशतिवर्षमितम् आयुः स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि च मह्यं देहि इति ।
ईश्वरः विहस्य अवदत्, तथास्तु

अत एव मानवः विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति, पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत् गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।
- - - -

3 comments:

  1. sameecheenam.
    Kintu mayaa shrutaa kathaa varshaanaam vishaye kaachit bhinnaa.
    Tadanusaaram...
    Maanavah vimshati varshaparyantam maanava vat jeevati.
    tatah vimshati varshaani vrishavat sagarvam samyak kaaryam karoti.
    tatah vimshati varshaani gardabhavat kaaryam kartum anicchan api kaaryam karoti.
    tatah vimshati varshaani shunakavat aarjita sampaadana rakshanam karoti.
    tatah vimshati varshaani yaavat vaanaravat itaresham parihaasapaatram bhavati.

    ante - eka vijnaapanaa - iyam kathaa kevalam kaalpanikaa iti kripayaa bhavaan ante soochayatu. anyathaa kechana eershyaalavah randhraanveshinaH paaschaatyaah asmaakamapi janaah idam khalu bhaarateeya vijnaanashaastram iti asmaan parihasitum samsiddaah santi.

    Dhanyavaadaah.

    ReplyDelete
    Replies
    1. This comment has been removed by the author.

      Delete
    2. भवतः टीकया अनुगृहीतोऽस्मि । इयं कथा कल्पिता खलु । आंग्लभाषायां पठितं मया अनूदितम् । कल्पितकथायाः नैकपाठभेदाः भवन्ति इति सहजमेव ।
      इति शम् ।
      मूर्तिः

      Delete