Saturday, May 26, 2012

Sanskrit blog: So said Timmu the dull-headed



मूढतिम्मुरुवाच
जगदिदं प्राक्तनं नितरां पुरातनम्
रूढं सहस्राणि साराणि पीत्वा
असुकरं खलु तत्स्वभावपरिवर्तनम्
तत्र त्वरा मास्तु मूढतिम्मो ॥८७५॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಬಲುಹಳೆಯ ಲೋಕವಿದು, ಬಲು ಪುರಾತನಲೋಕ
ಬೆಳೆದಿರ್ಪುದಿದು ಕೋಟಿರಸಗಳನು ಪೀರ್ದು|
ಸುಲಭವಲ್ಲಿದರ ಸ್ವಭಾವವನು ಮಾರ್ಪಡಿಸೆ
ಸಲದಾತುರತೆಯದಕೆ ಮಂಕುತಿಮ್ಮ || ೮೭೫ ||


- - - - 

No comments:

Post a Comment