Saturday, May 12, 2012

Sanskrit blog: So said Timmu the dull headed



मूढतिम्मुरुवाच
अनुभवक्षीरे विचारमन्थनकर्म
जनयति ज्ञाननवनीतं हि सुखदम् ।
शुकजल्पितं ग्रन्थपठनमनुभव एव
तव धर्मदीपोऽस्ति मूढतिम्मो ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಅನುಭವದಪಾಲೊಳು ವಿಚಾರಮನ್ಥನವಾಗೆ
ಜನಿಯಿಕುಂ ಜ್ಞಾನನವನೀತವದೆ ಸುಖದಂ ||
ಗಿಣಿಯೋದು ಪುಸ್ತಕಜ್ಞಾನ; ನಿನ್ನನುಭವವೆ
ನಿನಗೆ ಧರುಮದ ದೀಪ ಮಂಕುತಿಮ್ಮ || 544 ||

- - - - 

No comments:

Post a Comment