Saturday, October 1, 2011

Sanskrit blog: Mahatma Gandhi and the pin

महात्मा गान्धिः पत्रकीलश्च
महात्मा गान्धिः विदेशादानीतानि वस्तूनि न क्रेतव्यानि इति अभियानमकरोत् खलु । एतस्मादभियानात् इंग्लंड्देशीयाः बहवः कुपिता आसन् ।  अत्रान्तरे गान्धिः वर्तुलमञ्चसम्मेलने भागं ग्रहीतुं भारतात् नौयाने इंग्लंड्देशं गच्छति स्म । कश्चन इंग्लंड्देशीयः नौयाने गान्धिं दृष्ट्वा एतद्विषये वादं चिकीर्षुः गान्धिना सह सममिलत् । कुतः गान्धेः विदेशवस्तुबहिष्करणं न समीचीनमिति वादमधिकृत्य बहुपृष्ठमितं पत्रमेकं विलिख्य तत्पत्रं गान्धये समर्प्य तत् पठितुं प्रार्थयत् । गान्धिः तत् पठित्वा स्वानङ्गीकरणसूचनार्थं शिरः प्रकम्प्य पत्रं तस्मै प्रतिददौ । तदा सः विदेशीयः अवदत्, महोदय, भवता तत्र यत्किञ्चिदुपयुक्तं भाव्यते तदङ्गीकरोतु  इति । गान्धिः स्मयमानः पत्रात् पत्रकीलमुत्पाट्य तं पत्रकीलं स्वीकृत्य पत्रपृष्ठानि तस्मै विदेशीयाय प्रत्यर्पयत् ।
- ---   

6 comments:

  1. Please can you write the English meaning .

    ReplyDelete
  2. Need short essay on apj abdul kalam and pratibha PATIL in Sanskrit...language

    ReplyDelete
  3. Essay writing is one of the important one. It have a proper structure and writing rules also. an essay writing provides a complete details about a topic in a proper manner. Essay origin is one of the best essay writing service that helps to know about the purpose of the essay writing. It's called Evolution Writers Good luck!

    ReplyDelete
  4. Yrrr plzzz isko samjha do na samajh nahi aa raha..

    ReplyDelete
  5. YES ABSOLUTELY , THIS IS NOT UNDERSTANDABLE

    ReplyDelete