Sunday, October 23, 2011

Sanskrit blog: Humour-31

हास्यसीकरः-३१
प्रसिद्धलेखकः जार्ज् बर्नार्ड् षावर्यः कदाचित् प्रसिद्धराजनयप्रसक्ताय विन्स्टन् चर्चिलाय आत्मनः नाटकस्य प्रथमप्रदर्शनं द्रष्टुं प्रवेशपत्रं प्राहिणोत् । चर्चिलः षावर्याय उत्तरपत्रमलिखत् , अनुगृहीतोऽस्मि । परंतु अनवधानात् प्रथमप्रदर्शनं द्रष्टुं न शक्नोमि । भवतः नाटकस्य द्वितीयप्रदर्शनं भवेद्यदि अहं तद्द्रष्टुमिच्छुः अस्मि । अभिभूतः षावर्यः द्वितीयप्रदर्शनार्थं चर्चिलाय द्वे प्रवेशपत्रे प्राहिणोत् इत्थमलिखच्च, महोदय, द्वे प्रवेशपत्रे प्रेषिते । यदि भवतः कोऽपि सुहृत् भवेत् तमपि आनयतु इति ।
- - - -

1 comment:

  1. could you plz tell me the meaning of this joke in english

    ReplyDelete