Thursday, September 29, 2011

Sanskrit blog: Humour-28

हास्यसीकरः- २८
कश्चित् पोगण्डः तस्य अनुजेन अर्भकेन सह गृहाद्बहिः खेलति स्म । सहसा अर्भकः उच्चैः रोदितुं प्रारभत । तयोः पितामहः गृहाद्बहिरागत्य तं पोगण्डमवदत्, अर्भकं किमर्थं रोदयसि? सः यद्वाञ्छति तद्देहि इति । पोगण्डः प्रत्यवदत्, अर्भकः आतपे शोषणार्थं निवेशितं रक्तं मरिचं  वाञ्छितवान् । तस्मै तमहं दत्तवान् । सः मरिचं वदने निक्षिप्य इदानीं रोदिति इति ।
- - - -

No comments:

Post a Comment