Friday, September 2, 2011

Sanskrit blog: Anna Hajare


-          अण्णाहजारे
        गान्धेर्महात्मनः मार्गमनुसृत्य सदाग्रहम्
   भीषयन्सर्वकारं यो निराहारव्रतस्थितः ।। १ ॥
   उत्कोचरोगसंत्रस्तान् सुप्तान् नः प्रत्यबोधयत् ।
   उत्कोचभूतनाशाय सुशक्तं लोकपालकं ।। २ ॥
   विदध्यात्संसदित्येवं कृतो येनाग्रहो दृढः
   आहिमाचलमासेतोः ग्रामेषु नगरेषु च ।। ३ ॥
   यस्य स्थैर्यं चार्जवं च श्लाघिते विस्मितैर्जनैः
   अण्णाहजारेवर्यं तं प्रणमाम हृदा मुदा ॥ ४ ॥
   उत्कोचं न प्रगृह्णामि न ददामि कदाचन
   इत्येवं प्रतिजानाम देशार्थं स्वहिताय च ।। ५॥
   अण्णाहजारेऽभिध एष योगी
   उत्कोचनिर्मूलनयज्ञदीक्षितः ।
   निरामयो जीवतु हायनाः शतम्
   भवन्त्वमोघाः प्रथिता तदुद्यमाः ॥ ६ ॥
- - - -

1 comment: