Saturday, September 17, 2011

Sanskrit blog: A quote from Shakespeare

शेक्स्‍पियर उवाच
कविसार्वभौमस्य शेक्स्‍पियर्र्वर्यस्य ह्याम्लेट्नाम्नि आंग्लभाषानाटके पोलोनियसभिधम् पात्रमस्ति । पोलोनियसः परदेशं जिगमिषुं पुत्रं प्रति हितोक्तीः इत्थं वक्ति। इमाः हितोक्तयः जगति प्रथिता एव ।   
त्वं चिन्तयसि यत् सर्वमन्येषां मा प्रकाशय ।
समयानुचितं कर्म मा कुरुष्व कदाचन ।।
भजस्व सर्वैः सौहार्दं तथापि त्यज संस्तवम् ।
दृढं वृणीष्व मित्राणि संपरीक्ष्य न चान्यथा ।।
मा विनोदमयीं चर्यां कुरु सर्वैः सुहृज्जनैः ।
निवार्ये कलहे बुद्धिं मा कृथाः पुत्र सर्वथा ।।
वैरं यद्यनिवार्यं चेत्त् भूयात् संग्राममाजयम् ।
सर्वान् त्वं शृण्ववहितः परं तु मितवाक् भव ।।
वस्त्रं यथार्जनं विन्द दैन्यरिक्तं न चोज्ज्वलम् ।
नरस्य परिधानेन शीलमेवावगम्यते ॥
मा भवेरुत्तमर्णस्त्वमधमर्णश्च मा भवेः ।
मित्रं नष्टं धनं नष्टं ऋणदातुरनेकशः।।
व्यवसायः कुण्ठितः स्यादसकृत् ऋणकर्मणा ।
आत्मन्यैवार्जवं विन्द तद्भवेत्सर्वतोमुखम् ।। 
- - - - 

No comments:

Post a Comment