Tuesday, September 13, 2011

Sanskrit blog: Humour_26

हास्यसीकरः_२६
दंपती कलहमकुरुताम्। पश्चात् परस्परं मौनमाचरताम् । अपरेद्युः पतेः सूर्योदयात् प्रागेव उद्योगाय गमनं समपद्यत । अतः तस्य प्रातःप्राबोधनार्थं पत्नीं प्रति प्रार्थना आवश्यकी अभवत् । तथापि तां प्रति मौनं भङ्क्तुं नैच्छत् । अतः रात्रौ तस्यै पत्रकमेकमलिखत्, मां प्रातः पञ्चवादनसमये प्राबोधय इति । तं पत्रकं तस्याः उपधानस्य उपरि न्यवेशयत् 
अपरेद्युः यदा पतिः जागृतः तदा अष्टवादनसमयः आसीत् । यावत् क्रुद्धः पत्नीं पिप्रच्छिषुरासीत् तावदेव आत्मनः उपधानस्य निकटे पत्रकमेकमपश्यत् । तस्मिन् पत्न्या लिखितमासीत्, इदानीं पञ्चवादनसमयः जागृहि इति । 
- - - -    

No comments:

Post a Comment