Wednesday, August 31, 2011

Sanskrit blog: Humour-24

हास्यसीकरः -२४
एकदा केचन जनाः विमाने प्रयान्ति स्म । मध्येमार्गं विमानस्य यानयन्त्रे दोषः समपद्यत । पतनभीतिः प्रादुरभूत् । आपत्काले विमानकंचुकी सर्वेषां  प्राणरक्षककंचुकान् वितरति खलु । तथैव विमानकंचुकी यथाविधि वितरणार्थं कंचुकान् संख्याय सर्वान् इत्थमवदत्, भोः, निवेदितुं दुःखितोऽस्मि यत् विमानपतनभीतिरस्ति । अत्र कश्चित् धर्मनिष्ठः अस्ति किं यः ईश्वरं भक्त्या प्रार्थयितुं शक्तः? सज्जन एकः अवदत्, अहं धर्मनिष्ठः दैवभक्तश्च । अहं सर्वेषां क्षेमाय ईश्वरं प्रार्थयामि इति । विमानकंचुकी तं सज्जनमवदत्, आर्य, कृतज्ञोऽस्मि । अत्र वयं एकविंशतिः स्मः । परंतु प्राणरक्षककंचुकास्तु विंशतिरेव सन्ति । कृपया भवान् आत्मनः क्षेमाय ईश्वरं प्रार्थयतु । अन्येभ्यः अहं कंचुकान् वितरामि इति ।
- - - -

No comments:

Post a Comment