Monday, March 21, 2011

Sanskrit blog: mankutimmana kagga

डि.वि.जि. महोदयस्य कन्नडभाषायां रचितात् मंकुतिम्मनकग्गकाब्यात् उद्धृतस्य श्लोकचतुष्टयस्य अनुवादः: [भारतीयविज्ञानसंस्थायाः संस्कृतसंघस्य संस्कृतिःपत्रिकायां २००७तमे वर्षे प्रकटितः]

शैले तृणं भव गृहे भव मल्लिका त्वम्

कृच्छ्राणि वर्षति विधौ उपलो भव त्वम् ।

दीनस्य दुर्बलजनस्य तु शर्करा त्वम्

युक्तो भवाखिलजनैस्सह मंकुतिम्मो ॥

चित्ते स्वलाभपरता जठरे बुभुक्षा

तालाद्वयं सुनिभृतं खलु सृष्टियन्त्रे ।

उन्मूलयन्नुडुगणान् रचयन्श्च कोटान्

तत्त्वां करोत्यनृजुं बत मूढतिम्मो ॥

कस्मिंश्चिदन्धविपिने प्रकृतिः प्रसूने

वल्ल्याः स्वचित्ररचनाप्रतिभां प्रयुङ्क्ते ।

कुर्वन्ति ये गुणमयं सकलं स्वकर्म

ते जीविते हि कृतिनो खलु मूढतिम्मो ॥

बालस्य वातिजरठस्य पुराणिकस्य

रूपे स्पृहास्ति न हि कस्य पुरोहितस्य ।

सर्वे समीक्ष्य मुकुरे रहसि स्वबिंबम्

कुर्वन्ति वक्त्रविकृतिं खलु मूढतिम्मो ॥

No comments:

Post a Comment