Saturday, October 3, 2015

Sanskrit blog: Chandrika ( A fairy tale)-5

चन्द्रिका-५

वैद्या रुग्णां नैकरीत्या परीक्ष्य
काम्यादन्यं निर्णयं प्राप्तवन्तः ।
रोगस्तस्याः भेषजातीतवृत्तिं
प्राप्तः तस्माद्दुर्गमः स्वास्थ्यमार्गः ॥ १९ ॥

वैद्या ऊचुर्वाणिजं ते प्रियायाः
भैषज्यार्थं कुर्महे सर्वयत्नान् ।
दैवायत्तं स्वास्थ्यमस्याः इदानीं
नोपेक्ष्यः स्यादादितो व्याधिवह्निः ॥ २० ॥

काले काले सेव्यमाना स्वभर्त्रा
मृत्योर्भीताऽभक्षयत् श्रद्दधाना ।
सर्वान् जायून्वैद्यदत्तान् तथापि
ग्रीष्मे कुल्येवाभजत्कार्श्यमाशु ॥ २१ ॥

दीना तन्वी म्लानपुष्पोपमा सा
स्वास्थ्यप्राप्तिं काङ्क्षमाणा कथञ्चित् ।
द्रष्टुं याता तापसं सुप्रसिद्धं
आर्तानां वै ज्ञानिनो विष्णुकल्पाः ॥ २२ ॥

पूज्य ज्ञानिन् आश्रितानां शरण्यं
दीना चाहं प्रश्रिता त्वां प्रपद्ये ।
व्याधित्रस्तामेकपुत्रीं च साध्वीं
कारुण्याब्धे पाहि मामित्यवोचत्॥ २३ ॥
- - - - 

No comments:

Post a Comment