Saturday, September 26, 2015

Sanskrit blog: Chandrika (A fairy tale)-4

चन्द्रिका-४

याते काले चन्द्रिकाभूत्कुमारी
शालां यान्ती स्नेहितानां समूहे ।
पित्रोः तस्याः इङ्गितेष्टार्थसिद्धौ
प्रेम्णा सर्वं कुर्वतोरात्मतृप्त्यै ॥ १५ ॥

पुत्र्यां शुभ्रैः हासकल्लोलफेनैः
आनन्दाब्धौ मज्जयन्त्यामुभौ तौ ।
व्याधिग्राहः प्राहरत् द्राक्क्षमां तां
ईर्ष्याग्रस्तं किं भवेद्दैवमेवम् ॥ १६ ॥

व्याधेर्बाधां दुस्सहां सा कथञ्चित्
सोढुं येते आत्मजाक्षोभभीत्या ।
आप्तानां वै शोभनाकांक्षया यत्
कुर्वन्त्याशाबाधनं सम्भवेत्तत् ॥ १७ ॥

व्याधिव्याधः वागुरां ग्लानिरूपां
तस्या देहे कोमले क्षेपयित्वा
योषैणीं तां रोदयामास यावत्
वैद्यान् भर्तानाययत्तावदेव॥ १८ ॥ 
- - - - 

No comments:

Post a Comment