Saturday, March 1, 2014

Sanskrit blog: City Park-1

नगरोपवनम्-१
खगकूजितजृम्भणैः शनैः तनुजाड्यं जहतीव तन्द्रिलाः ।
नगरोपवनस्थपादपाः प्रथमार्कारुणरश्मिचुम्बिताः ।। १ ॥
ललनागणरोचकं वपुः द्युतिमल्लब्धुममेयलालसाः ।
तरुणाः श्वसितैर्विवर्धितैः पथि धावन्ति ककुद्मवृन्दवत् ॥ २ ॥
मृदुशीतलमारुतो लताः परिरभ्यानतपुष्परञ्जिताः ।                              
अमलानिलसेवने रतान् पथि संतोषयते विहारिणः ॥ ३ ॥
हिमसीकरमौक्तिकाचितैः हरितार्द्रैमृदुनव्यशाद्वलैः ।
धरणी कमनीयतां प्रगे भजते कञ्चुकितेव सुन्दरी ।। ४ ॥
मृगमत्स्यबिहङ्गरूपतां भजमानाः वनपालशिक्षया ।
नरकौशलशक्तिसूचका तरुगुल्मा रमयन्ति बालकान् ॥ ५ ॥
प्रतिमा नरपस्य कस्यचित्गतकालेष्वनुभूय मान्यताम् ।
अथ कालविपर्ययादहो मलनीरैरभिषिच्यते द्विजैः ॥ ६ ॥
रजनीं विजने महापथे क्षपयित्वा भषणे निरर्गले ।

तरुणातपवाञ्छयाधुना स्वपिति श्वा तुहिनार्द्रशाद्वले ॥ ७ ॥
- - - - 

No comments:

Post a Comment