Saturday, March 22, 2014

Sanskrit blog: Humour-94

हास्यसीकरः-९४
पत्रदूतः (postman) कस्यचित् जनस्य गृहं प्रति पत्रवितरणाय गच्छति यदा सः बृहत्सारमेयेन सह स्थितं कञ्चन बालकं पश्यति । सः सारमेयात् भीतः तं बालकं पृच्छति, “बाल! कच्चित् तव सारमेयः दशति?” इति । बालकः प्रतिवदति, “मम सारमेयः कदापि कमपि न दशति” इति । यावत् भयमुक्तः पत्रदूतः पुरतः गच्छति तावदेव स सारमेयः तं दशति । दंशबाधितः पत्रदूतः रुष्टः बालं पृच्छति, “रे! कुतः अनृतं वदसि । त्वां ताडयामि” इति । बालकः प्रतिवदति, “अहमनृतं न वदामि । अयं सारमेयः मम न भवति खलु,“ इति । 
- - - - 

No comments:

Post a Comment