Saturday, March 15, 2014

Sanskrit blog: City Park-2

नगरोपवनम्-२

क्वचिदायतपुष्पदर्शनं क्वचिदामीलितसूनसौरभम् ।
क्वचिदूर्जितभृङ्गझेंकृती रमते पुष्पकुथासु मानसम् ॥ ८ ॥
सरसीजलमध्यसंस्थितोत्क्षिपणीवक्त्रशताद्विनिःसृता ।
जलबिन्दुपरम्परा ध्रुवं भजते कृत्रिमवर्षवैभवम् ॥ ९ ॥
नवयौवनरूपशालिनी विचरन्ती स्मयमानवीक्षणैः ।

तरुणानभितो विकर्षति प्रमदा काचिदनूह्यलीलया ॥ १० ॥
उपविश्य शिलासने प्रिया पतिसंश्लेषसुखेन निर्वृता ।
रमणश्रवणान्तिके मिथो मधुरं प्रालपते निरर्थकम् ।। ११ ॥
अभिधावनदण्डताडन- प्रणतोल्लङ्घनखेलनैः भृशम् ।
तृषिताः हिमशीतपायसं मुदिताः बालगणाः प्रभुञ्जते ॥ १२ ॥
नमनोचितवृद्धदम्पती दरनृत्यत्स्मितशोभिताननौ ।
वनकान्तिदिदृक्षया शनैः चरतोऽन्योन्यकरावलम्बिनौ ।। १३ ॥
- - - - 

No comments:

Post a Comment