Saturday, March 29, 2014

Sanskrit blog: City park-3

नगरोपवनम्-३

फलविक्रयणोद्यतो युवा शकटीं स्वां परिचाल्य सश्रमम् ।
ततघर्मजलार्द्रविग्रहस्तरुमूलं भजते सुखावहम् ॥ १४ ॥
जलवायुधराप्रदूषणव्यथिताः स्वास्थ्यहितार्थमागताः ।          
विहरन्ति वने दिनात्यये दिवसोद्योगविमर्दयन्त्रिताः ।। १५ ॥
रतिरूपफलप्रसाधनैः स्फुरदालम्बितलोलकुण्डलैः ।
गतिरोधकचञ्चलेक्षणैः नवविन्यासनिबद्धकुन्तलैः ॥ १६ ॥
मदसाधकगन्धलेपनैः दरविस्रंसितवस्त्रविभ्रमैः ।
प्रमदाः जनयन्ति मानसेऽस्थिरतां हन्त विवेकिनामपि ॥ १७ ॥ 
लसदुज्ज्वलदीपपङ्क्तिभिः ललितालापविनोदगायनैः ।
भजते नवनन्दनश्रियं जनसान्द्रोपवनं क्षपामुखे ॥ १८ ॥ 
तरुषु खगगणे स्वानाशयान् सन्निवृत्ते
स्फुरति नभसि नीले दिव्यनक्षत्रवृन्दे ।
गतवति जनसङ्घे स्वालयान् तुष्टचित्ते

स्वपिति नगरवक्षस्यात्तशान्तिर्वनश्रीः ॥ १९ ॥
- - - - 

No comments:

Post a Comment