Saturday, February 22, 2014

Sanskrit blog: Humour-92

हास्यसीकरः-९२
काचन मान्या स्त्री औषधापणिं गता । सा आपणिकमपृच्छत्, “भोः! मया सियनैड् विषः क्रयणीयः । अत्र लभ्यते किम्?” इति । चकितः आपणिकः तामपृच्छत्, “आर्ये, किमर्थं विषं क्रीणासि?” इति । सा गम्भीरस्वरेण तं प्रत्यवदत्, “ अहं मम भर्त्रे विषं दातुमिच्छामि” इति । दिग्भ्रान्तः आपणिकः अवदत्, “आर्ये! किं वदसि? यदि तदर्थं तुभ्यं विषं विक्रीणै मां त्वां च आरक्षकाः कारागारं नयेयुः । इतः कृपया अपसर “ इति । तदा सा आत्मनः वित्तस्यूतात् छायाचित्रमेकमुद्धृत्य तस्मै अदर्शयत् यस्मिन् छायाचित्रे आपणिकस्य पत्न्या सह तस्याः पतिः रतिक्रीडायां निरतः आसीत् । निर्वर्णः उद्विग्नश्च आपणिकः अवदत्, “असंशयं तुभ्यं सियनैड् विक्रीणे । त्वया प्रथममेव वक्तव्यमासीत् यत् वैद्यनिर्देशात् विषं क्रीणामि” इति ।
- - - - 

No comments:

Post a Comment