Saturday, March 8, 2014

Sanskrit blog: Humour-93

हास्यसीकरः-९३
न्यायालये न्यायवादी साक्षिस्थानस्थितं वैद्यं परीक्षते ।
न्यायवादी: वैद्यवर्य! यदा त्वया कुणपपरीक्षणार्थं कर्तनं कृतं तदा कर्तनात् प्राक् त्वया नाडीपरीक्षणं कृतं किम्?
साक्षी: न कृतम् ।
न्यायवादी: कच्चित् त्वया तस्य रक्तसंमर्दः परीक्षितः?
साक्षी: न परीक्षितः ।
न्यायवादी: तस्य श्वसनं परीक्षितं किम्?
साक्षी: सर्वथा न ।
न्यायवादी: अतः, कच्चित् मन्यसे भाव्यं यत् सः तव परीक्षणात् पूर्वं जीवितः आसीत्?
साक्षी: न हि ।
न्यायवादी: कथं त्वं निस्संशयं मन्यसे?
साक्षी: यतः परीक्षणात् पूर्वमेव तस्य मस्तिष्कं मम लेखनतले (table)  स्थापितमासीत् ।
न्यायवादी: तथापि भाव्यं खलु सः जीवित एव आसीत्?

साक्षी: (विमृश्य) यदि तत् भाव्यं सः कुत्रापि न्यायवादी एव भवति ।
- - - - 

No comments:

Post a Comment