Wednesday, August 10, 2011

Sanskrit blog: Humour-21

हास्यसीकरः-२१
अमरसिंहः वयस्येन सह कदाचन देवालयं गतः । सर्वे पादुके अवतार्य देवालयं प्रविशन्ति खलु । पादस्यूतपादुकाधारी अमरसिंहस्तु पद्भ्यां पादस्यूतौ (socks) च अवतार्य देवालयं प्रविष्टः । पादस्यूतयोः एकः कृष्णवर्णः अपरः रक्तवर्णश्च आस्ताम् । वयस्यः तौ दृष्ट्वा अमरसिंहमपृच्छत्, मित्र, किमिदम्? एकः पादस्यूतः कृष्णवर्णः अन्यः रक्तवर्णश्च भवतः ? अमरसिंहः उत्तरमदात्, सखे, न जाने कथमित्थमभूदिति । मम गृहेऽपि सदृशौ पादस्यूतौ स्तः ययोः एकः रक्तः अन्यः कृष्णश्च । 
- - - -

1 comment:

  1. कथमित्थमभूदिति = 'how it happened"..? I though Amarasinghji would have told his friend this is for either easier to "identify" or to prevent from "stealing"... I cannot put these in Sanskrit words.
    nice one...

    ReplyDelete