Saturday, August 20, 2011

Sanskrit blog: Awake, my dear- A lyric

कान्ते जागृहि
कान्ते जागृहि जागृहि त्वमधुना गीतं मम श्रावय
प्राची दिक् प्रतिभाति धौतवसना रक्ताञ्चलाडम्बरा ।
गातुं वाञ्छति सप्तवर्णसहितं स्वालापमाकर्णय ।
स्वापं मुञ्च मुदा कुरुष्व तरसा त्वन्नादसम्मेलनम् ॥ १ ॥

कान्ते जागृहि भास्करस्य मधुरं काव्यं नवीनं शृणु

प्रस्तौति प्रथमानुरागकथनं वध्वा उषाया रविः ।
आस्वादस्व मयि प्रचोदय कवेर्नैपुण्यमप्राकृतम्
सत्काव्यंह्यनुवर्त्यते खलु बुधैः साहित्यसंसेवकैः ॥ २ ॥ 

कान्ते जागृहि भास्करो मृदुकरैः निर्माति चित्रं शुभम्

देव्या आगमनं दिशां प्रकटयन्त्याः स्वानुरागं रवौ ।
शीघ्रं लोकय चित्रभानुरचितं सद्वर्णसंयोजनम्
पत्रं चानय तूलिकां प्रतिकृतिं कर्तुं यते वल्लभे ॥ ३ ॥

कान्ते जागृहि भद्रमस्तु जगति प्रोत्सार्य सर्वं तमः

ज्योतिर्भातु सदामृतः प्रसरतु ध्वस्तश्च मृत्युर्भवेत्
सत्यं शाश्वतमाप्नुवाव सुचिरं  प्रोत्सार्य सत्येतरम्
आवाभ्यामनुभूयतां सखि मनस्यानन्दसूर्योदयः ॥ ४ ॥

The above is a rough rendering in Sanskrit of my Kannada poem published decades back which runs as follows:
ಏಳು ಏಳೆಲೆ ನಲ್ಲೆ
ಏಳು, ಏಳೆಲೆ ನಲ್ಲೆ; ಹಾಡೊಂದ ಹಾಡಾ.
ಬಾನ ಮೊಡಣದೆಸೆಯ ಸೆರಗನದೊ ನೋಡಾ.
ಸಪ್ತ್ತವರ್ಣಸ್ವರದ ರಾಗದಾಲಾಪಂ
ನಡೇಯಲಿಹುದಲಸದಿರು ಮೇಳವನು ಕೂಡಾ.

ಏಳು, ಏಳೆಲೆ ನಲ್ಲೆ; ರವಿಯ ನವಕಾವ್ಯಂ
ಉಷೆಯ ಅನುರಾಗವರ್ಣನೆಯಿದೊ ಭವ್ಯಂ!
ಸವಿಯ ಇದ; ಎನ್ನಭಾವಸ್ಫುರಣಕೆಡೆಯಂ
ನೀಡ; ಪೇರ್ಕೃತಿದನುಸರಣೆಯಿಂ ಸೇವ್ಯಂ.

ಏಳು, ಏಳೆಲೆ ನಲ್ಲೆ; ಚಿತ್ರಮಂ ಬರೆವನ್
ರವಿ-ರಾಗವತಿ ಉಷೆಯ ಮೆಲ್ಲನೆಯ ಬರವನ್.
ವರ್ಣಸಮರಸತೆಯಂ ನೋಡ, ಅಲಸಿಕೆಯ ಕಳೆ;
ಕುಂಚವನು ತಾರ; ಮೆಲ್ಲನೆ ಬಾರ; ಬರೆವೆನ್.

ಏಳು, ಏಳೆಲೆ ನಲ್ಲೆ; ತಮವಳಿಯುತಿಹುದು.
ಜ್ಯೋತಿಸಾಕ್ಷಾತ್ಕಾರ; ಮೃತ್ಯು ತೊಲಗಿಹುದು.
ಅಮೃತವೊದಗಿದೆ, ಇದೋ ಸತ್ತ್ವದುದ್ಭಾಸ;
ಗೃಹಿಣಿ, ಜೊತೆಗಾಗಿ ಬಾ ಆನಂದವಹುದು.
- - - -

No comments:

Post a Comment