Saturday, August 13, 2011

Sanskrit blog: For want of a shoe-nail


स्वल्पाभावात् संभवेत् सर्वनाशः
कीलाभावान्नोपयुक्तं खुरत्रं तस्याभावान्नोपयुक्तस्तुरङ्गः
अश्वाभावात् प्राचलन्नैव सादी युद्धे हानिः प्राभवत् साद्यभावात् ।
युद्धे घातात् राज्यमेव प्रणष्टं कीलाभावादेव राज्यस्य नाशः
स्वल्पाभावात् संभवेत् सर्वनाशः हन्तानूह्या हेतुकार्यप्रणाली ॥

Based on the Nursery Rhyme:
For want of a nail the shoe was lost.
For want of a shoe the horse was lost.
For want of a horse the rider was lost.
For want of a rider the battle was lost.
For want of a battle the kingdom was lost.
And all for the want of a horseshoe nail.
- - - - 

1 comment: