Saturday, December 31, 2016

Sanskrit blog : Chandrika (A Fairy tale)-70

चन्द्रिका-७०

राज्ञ्यासह स्वप्रकृतीः स्वयमेव राजा
सप्रश्रयं ह्यससभाजत राजसौधे ।
चन्द्रः नभस्युडुगणान् दयितान् ससन्ध्यः
सुस्वागतं न किमसौ वदति प्रदोषे ॥ २५० ॥

कन्याद्वयी परिणये धनिकैश्च दीनैः
औद्वाहिकैर्बहुविधैरभिवर्षिताभूत् ।
आशीर्भिरीप्सितफलप्रदवेदवाक्यैः
नोपायनं खलु सुखाय यथा सदाशीः ॥ २५१ ॥

सन्तर्पयन्ति सकलान् स्म नरेशसूदाः
चोष्यैश्च लेह्यलवणैः वरभक्ष्यभोज्यैः ।             
पेयद्रवैः मधुरचर्वणयोग्यपूगैः   
सत्कृत्य सादरममूल्यनवोपदाभिः ॥ २५२ ॥
- - - -

No comments:

Post a Comment