Sunday, January 8, 2017

Sanskrit blog: Chandrika ( A Fairy tale )-71

चन्द्रिका-७१

नात्राभवत् परिणतः न युवा न बालः
योऽन्नप्रदानमनुभूय न तृप्तिमाप |
नैवाभवच्च युवतिः स्थविरा कुमारी
योपायनं न परिगृह्य विवेद तुष्टिम् ॥ २५३ ॥

राजस्नुषाभिमतमेतदिति ब्रुवाणैः
तत्तत्पशूचितनवीनसुसिद्धखाद्यैः ।    
सम्प्रीणिताः नगरगोव्रजपक्षिवृन्दाः
मार्जालकुक्करगणाः धरणीशभृत्यैः ॥ २५४ ॥

बध्वौ स्वभर्तृसहितेऽमितभोगभाग्ये
पादार्चनाय जननीमभिजग्मतुस्ते ।
दुःखं सुखं च युगपत् ह्यनुभूय माता         

वर्षातपाहतधरेव बभौ विमूढा ॥ २५५ ॥
- - - - 

No comments:

Post a Comment