Saturday, June 4, 2016

Sanskrit blog: Chandrika (A fairy tale)-40

चन्द्रिका-४०
अलञ्चकारारुणवर्णचर्चिते
तस्याः पदे स्फाटिकपादुकाद्वयं
रम्यं घनीभूतशशिप्रभानिभम् ।
कामप्यनूह्यश्रियमावहन्निजाम् ॥ १५५ ॥

अयं दिवास्वप्न इति भ्रमे स्थितां
जगाद देवी स्मितपूर्वमादरात् ।
वत्से रथेऽस्मिन् व्रज राजमन्दिरं
तुरङ्गमैः सारथिना च सज्जिते ॥ १५६ ॥

परं तु मा विस्मर यामदुन्दुभिः
निशीथमाख्याति न यावदञ्जसा ।
तावन्निवर्तस्व गृहं नृपालयात्

नो चेत्विनश्येत्सकलं च कल्पितम् ॥ १५७ ॥ 
- - - - 

No comments:

Post a Comment