Saturday, May 28, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-39

चन्द्रिका-३९

निमेषमात्रेण चकार चन्द्रिकां
विभूषणैः पार्थिवकन्यकोचितैः ।
महार्घरत्नैः खचितैः विभूषितां
स्फुरत्प्रभामुष्टभवृन्ददीप्तिभिः ॥ १५१ ॥

सुवर्णसूत्रोतदुकूलनिर्मित-
स्वरङ्गनारोचककञ्चुकावृता ।
बभूव सद्यः लसदुज्ज्वलप्रभा
देवीकृपाधारबलेन चन्द्रिका ॥ १५२ ॥

सामोदपुष्पैः सुविविक्तवर्णकैः
शिरोरुहाः दक्षतयैव मण्डिताः ।
नेत्रे सुपक्ष्मेऽभजतां मनोज्ञतां
तस्याः सुनीलाञ्जनसूक्ष्मरेखया ॥ १५३ ॥

रक्तौष्ठलेपेन जपासुमत्विषं     
सुखेन नारङ्गदलोपमाधरौ 
अवापतुः चन्द्रिकयाप्यलक्षितौ
प्रसारयन्तौ तरुणार्कवद्द्युतिम् ॥ १५४ ॥
- - - - 

No comments:

Post a Comment