Saturday, June 11, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-41

चन्द्रिका-४१

भूयाच्छुभं ते गमने मतिं कुरु
प्रसन्नवक्त्रा स्मितदीप्तपद्धतिः ।
इति ब्रुवन्ती दिवमुत्पपात ह
प्रसह्य देवी चपलेव भास्वरा ॥ १५८ ॥  

मार्जालमापृच्छ्य सखायमुत्सुका
रथान्तरे रत्नकुथास्तृते तले ।
निविश्य सूतम् विनयेन चन्द्रिका
दिदेश गन्तुं नृपसौधमञ्जसा ॥ १५९ ॥

रथ्यासु पौरा ललनां रथस्थिता-
मवेक्ष्य तारापथतः समागताम् ।
चन्द्रांशुमूर्तिं निशि विस्मयाकुलाः
तां निष्कलङ्कां नियतं हि मेनिरे ॥ १६० ॥
- - - - 

No comments:

Post a Comment